SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपनपरीक्षा ४विश्रामे ॥२८५॥ खरतरविसहविचारः niuminumUPTARISH तरविरुदं स्यात् , नान्यस्य, उच्यते च तैः श्रीजिनेश्वरसूरेरित्यसंगतिः, तथा तत्रैव चैत्यवासिमुख्यः सूराचार्य उक्तः, स च द्रोणा|चार्यस्य भागिनेयः,स च शिष्यीभृतस्तदानीं नास्तीति महत्यसंगतिः स्वधिया भाव्येति, तेन प्रभावकचरित्रासंगतं यावत्तावत्सर्वमपि जिनपतिसूरिकल्पितमिति । किंच-एकं चित्रं यत् जिनेश्वरसृरिवर्णने काचपिच्यभृतान्यनेकानि वाक्यानि लिखितानि परं खरतरविरुद्धं न लिखितं, किंतु राजा तु न्यायवादी यावन्न किंचिजल्पतीत्येतावन्मात्रं भणितं, कुतो राज्ञा खरतरविरुद्धं दत्तं ?, मौने विरूद्धदाननिदानवाक्प्रवृत्तेरेवाभावात् ,तस्माद् ज्ञायते गणधरसार्द्धशतकवृत्तिकरणकाले बाहुल्येन खरतरनाम्नः प्रसिद्धिर्नासीत् , किंतु, तदीयमुखाद्विधिसङ्घो विधिसमुदायो विधिधर्मो त्यादि लोकमुखाचौष्ट्रिक इति प्रसिद्धिः, अत एव जिनदत्तशिष्यो जिनचन्द्रस्तच्छिष्यो जिनपतिस्तत्प्रतियोधितेन भाण्डागारिकनेमिचन्द्रेण षष्टिशतककारेण जिनवल्लभैकगुणानुरागेण जिनवल्लभस्तुतिं कुर्वताऽपि न कापि खरतरगच्छो भणितः, किंतु “पय पणमिअ सिरिवीरजिणु गणहरगोअमसामि" इत्यादि खरतरप्रसिद्ध जिनवल्लभवर्णने 'नंदउ विहिसमुदाओ' इत्याधुक्तम् , एवं तत्पक्षीयप्रासादप्रशस्त्यादौ क्वचिद्विधिपक्ष इत्याद्यपि लिखितं दृश्यते, लोकोक्त्या औष्ट्रिकशब्दप्रवृत्तिः स्तनिककृतशतपयां हुं नन्देन्द्रियरुद्रकाल११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारुणकाल१२०४ औष्ट्रिकभवो विश्वार्ककाले१२१३ऽश्चलः । पदव्यर्केषु च१२३६ साईपौर्णिम इति व्योमेन्द्रियार्क१२५० पुनः, काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहात् ॥१॥ इत्यादिपुरातनकाव्यादौ यत्र क्वापि खरतराधिकारस्तत्रौष्ट्रिकनाम्नैवेति, यत्तु खरतरपट्टावल्यां यथा खरतरविरुद्धं लिखितं तथा सदसि वक्तुमप्ययुक्तं, तथाहि-सं० १०२४ वर्षे श्रीमदणहिल्लपत्तने दुल्लमराजसभासमक्षं विवदमानैः सरस्वतीभाण्डागारानीतदशवकालिकपुस्तकवाचकत्वप्रतिज्ञया लब्धाऽऽत्मलघुत्वैरन्तराले फवं चोरयनि mammilimmmmmmmmmmmmmitmy mail MANIPALINIPRITAMARHAAHARASHTRNIMANDIR, . MA ॥२८५॥ HiWARI minis nantali
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy