SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२८४॥ किं बम्हा रूवजुयं काऊणं अत्तणा इह उड़ष्णो । इअ चिंततो विप्पो पयपरमं वंदई तेसिं || ८ || सिवसासणस्स जिणसासणस्स सारखरे गहेऊणं । इअ आसीसा दिन्ना सूरीहिं सकअसिद्धिकए || ९ || 'अपाणिपादो ह्यमनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति विश्व नहि तस्य वेता, शिवो ह्यरुपी स जिनोऽवताद्वः ||१०|| तो विष्पो ते जंपड़ चिहह गुट्ठी तुमेहिं सह होइ । तुम्ह पसाया | वेअत्थपारगा हुंति मे अ सुआ ||११|| ठाणाभावा अम्हे चिट्ठामो कत्थ इत्थ तुह नयरे ? । चेइअवासिअमुणिणो न दिंति सुविहिअजणे | वसिउं ||१२|| तेणवि सचंदसाला उवरिं ठावित्तु सुद्धअसणेणं । पडिलाभिअ मज्झरहे परिखिआ सङ्घसत्थेसु || १३|| तत्तो चेइय| वासिअमुंडा तत्थागया भणति इमं । नीसरह नयरमज्झा चेइअबज्झा न इह ठंति ||१४|| इअ वृत्तंतं सोउं रण्णो पुरओ पुरोहिओ भणइ । | रायावि सयलचेइअवासीणं साहए पुरओ || १५ || जड़ कोऽवि गुणड्ढाणं इमाण पुरओ विरूवयं भणिही । तं निअरजाउ फुडं | नासेमि सकिमियभसणु || १६|| रष्णो आएसेणं वसहिं लहिउं ठिआ चउम्मासिं । तत्तो सुविहिअमुणिणो विहरति जहिच्छिअं तत्थ | ||१७|| इत्यादिरुद्रपल्ली य सङ्घ तिलकमूरिकृत दर्शनसप्ततिकावृत्तौ यद्यप्यत्रापि प्रभावकचरित्रेण सह भूयोऽसंगतं तथापि वरत| रबिरुदहेतुः खरतरविकल्पितश्चैत्यवासिभिः सह विवादस्तत्र नास्तीत्यत्रार्थे सम्म तमेवेति दर्शितं यस्तु गणधर सार्द्धशतक बृहद्वृत्तौ विवादः स च खरतरमतसूत्रणा सूत्रधारेण जिनपतिमूरिणा संगतिघटनाय विकल्पितः, स एव तच्छिष्येण सुमतिनाम्नाऽत्र लिखितोऽकिश्चित्करस्तथैव बोध्यः, यतः सोऽभूतोऽपि भूतपूर्वी कृत्य लिखितः, भूयांसि च तत्रान्यान्यप्य संबद्धवाक्यानि, तत्राभूतत्वं च प्रभावकचरित्रादावनुक्तस्यापि तत्र भणनात्, अन्यानामप्यसंबद्धवाक्यानां सच्चं त्वेवम् - आत्मनाऽष्टादशभिः पण्डितजिनेश्वरप्रभृतिभिः सह श्रीवर्द्धमानाचार्याः पत्तने प्राप्ताः इत्यायुक्त तच्च विचार्यमाणं खरतराणामपि न सम्मतं यत एवं सति श्रीवर्द्धमानाचार्यस्यैव खर श्रीअभयदेवप्रबन्धः तद्विचारणा च ||२८४ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy