SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ i m श्रीप्रवपनपरीक्षा ४विश्रामे ॥२८३॥ श्रीअभयदेवसूरिप्रबन्धः In HindiRANGA Parmatmmutammnawanimat BADSHRIRAHIMPRANAMALINITIANIMIL SHAHIMALAN i tlema amaste ताः-मदनुरोधेनानयोः स्थितये दत्ताज्ञामित्युक्ते राजोपरोधेन चैत्यवासिभिराजा दत्ता,स्थितौ च तौ तत्र वसतिवासेन,ततः कियत्कालानन्तरं पुनरपि धारानगर्यां प्राप्ती,तत्र महेभ्यमहीधरधनदेव्योः सुतोऽभयकुमारनामा कुमारब्रह्मचारी समुत्पन्नवैराग्यः प्रवाजितः,सोऽपि बहुश्रुतीभूतो बर्द्धमानमूरिखचसा श्रीजिनेश्वरसूरिणा सूरीकृतो वैराग्यनिधिः, तेन च शासनसूरीप्रेरितेन नवाङ्गवृत्तयो विहिताः,क्रियमाणासु च वृत्तिष्वाचाम्लतपपा रात्री जागरणाल्लेखनादिप्रयासाच्च रक्तदोषः शरीरे समुत्पन्नः,तद् दृष्ट्वा च मत्सरिभिःअहो उत्सूत्रफलं, यदस्य सूरेः शरीरे कुष्ठोत्पत्तिजातत्यपभ्राजनामाकलय्य खिन्नः सूरिःशासनसुरी प्रत्युक्तवान् ,तया च श्रीस्तम्भनपार्श्वजिनप्रतिमाप्रकटनाद्युपायेन तदुपशान्त्युपायः प्रदर्शितः,सूरिश्च तत्तथैव कृत्वोपशान्तरक्तदोषः कियत्कालं प्रवचनं प्रभाव्य शुभध्यानपरायणोऽनशनेन स्वर्गमसाधयदित्ति श्रीअभयदेवसूरिचरित्रपिण्डार्थः,अत्र चरित्र दुर्लभराजसभायां श्रीजिनेश्वरसूरेगमनमपि नाभूत,तदभावात्कुतस्त्यः तत्र विवादो?, विवादाभावाच खरतरविरुदं वन्ध्यास्तनन्धयकल्पं संपन्न, नवं संबन्धः श्रीप्रभावकचरित्र एवोपलभ्यते, नान्यत्रेति शङ्कनीयम् ,अन्यत्रापि तथैवोपलभ्यमानत्वात् ,तथाहि-बच्छा! गच्छह अणहिल्लपट्टणे संपर्य जओ तत्थ । सुविहिअजइ| पवेसं चेइअमुणिणो निवारिंति।।१।। सत्तीए बुद्धीए सुविहिअसाहूण तत्थ य पवेसो । कायवो तुम्ह समो अन्नो न हु अस्थि कोऽवि विऊ ।।२।। सीसे धरिऊण गुरूणमेयमाणं कमेण ते पत्ता । गुजरधरावयंसं अणहिल्लभिहाणयं नगरं ॥३॥ गीअत्थमुणिसमेया भमिश्रा पइमंदिरं वसहिहेऊ । सा तत्थ नेव पत्ता गुरूण तो समरिअं वयणं । ४॥ तत्थ य दुल्लहराओ राया रायव सबकलकलिओ। तत्थ (म्स) पुरोहिअसारो सोमेसरनामओ आसी । ५।। तस्स घरे संपन्ना (ते पत्ता) सोऽविहु तणयाण वेअअज्झयणं । कारेमाणो दिट्टो |सिट्ठो मूरिप्पहाणेहिं ।।६।। सुणु वक्खाणं वेअस्स एरिसं सारणीइ परिसुद्धं । मोऽवि सुणंतो उप्फुल्ललोअण्णो विम्हिओ जाओ ॥७॥ HANIMHICHINAHANIRAHINI PANIPATHAHANI | ॥२८३॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy