SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥ २८२॥ | मया ? || ६६ ॥ तदादेशादतोऽद्यापि त्रिंशद्वृत्तमिता स्तुतिः। सपुण्यैः पठ्यमानाऽत्र, क्षुद्रोपद्रवनाशिनी ॥६७॥ ततः प्रभृत्यदस्तीर्थ, | मनोवाञ्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥ ६८ ॥ अद्यापि कलशो जन्मकल्याणक महामहे । आद्यो धवलकः श्राद्धः, | सच स्नपयति प्रभुम् || ६९ || विम्बासनस्य पाश्चात्यभागेऽक्षरपरम्परा । ऐतिह्यात् श्रूयते पूर्वकथिता प्रथिता जने ॥७०॥ नमेस्तीर्थकृतस्तीर्थे, वर्षे द्विकचतुष्टये २२२२| आषाढश्रावको गौडोऽकारयत्प्रतिमात्रयम् ॥७१ || श्रीमान् जिनेश्वरः सूरिस्तथा श्रीबुद्धिसागरः । चिरमायुः प्रपाल्यैतौ सन्यासाद्दिवमीयतुः ||१२|| श्रीमानभयदेवोऽपि शासनस्य प्रभावनाम् । पत्तने श्री कर्णराज्ये, घर| गोपास्तिशोभितः ॥ ७३ ॥ विधाय योगिनीरोधं धिक्कृतापरवासनः । परलोकमलंचक्रे, धर्मध्यानैकधीनिधिः ७४ | युग्मं ॥ वृत्ता| न्तोऽभयदेवसूरिगुरोरीदृग् सतामचितः, कल्याणैकनिकेतनं कलिकलाशैलाद्रिवज्रप्रभः। भूयाद्दुर्द्धरदुर्घटोदिततमः प्रध्वंससूर्योदयः, | श्रेयः श्रीनिलयो लयं दिशतु वो ब्रह्मण्यनन्तोदये ।। ७५ ।। श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहण गिरौ प्रद्युम्नसूरीक्षितो, वृत्तान्तोऽभयदेवमृरिसुगुरोः शृङ्गे महेन्दुप्रभः ॥ ७६ ॥ वरकरणबन्धु| जीवकनृतिलकनालीकरूप विजयस्य । श्रीप्रद्युम्नसुजातेः सुमनचित्रं न बकुलश्रीः ॥७७ इति श्रोप्रभाचन्द्रसूरिकृते प्रभावकचरित्रे || अत्र परित्यक्त चैत्यवासेन श्रीवर्द्धमानसूरिणा श्रीधर श्रीपतिनामानौ कृष्णत्राह्मण पुत्रौ दीक्षितौ, क्रमेण बहुश्रुतीभूतौ श्रीजिनेश्वरिबुद्धिसागराचार्याविति सूरीकृतौ, गुर्वाज्ञया वसतिवा समुत्कली करणाय पत्तननगरे प्राप्तौ पत्तने च चैत्येभ्योऽन्यत्रावस्थानाय वसतिमलभमानौ पुरोहित गृहे गत्वा तत्पुरस्ताच्चैत्यवासिव्यतिकरमुक्तवन्तौ, पुरोहितोऽपि गुणपात्रमेतौ मुनी निरीक्ष्य स्वगृह एव रक्षितवान्, गत्वा च राज्ञः पुरस्ताच्चैत्यवासिव्यतिकरं मुनिद्विकस्वरूपं च यथावन्निरूपितवान्, चैत्यवास्याज्ञा विधायिना राज्ञा चैत्यवासिनः सविनयं भणि श्रीअभय देवसूरिप्रबन्धः ॥२८२ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy