________________
श्रीप्रबचनपरीक्षा ४विश्रामे ॥२८॥
pMRITAMAR
Immune
HalMINSPIRSpa
॥४७॥ ततश्च सम्मदोत्तालैः, प्रक्रान्ता धार्मिकैस्तदा । यात्रा नवशती तत्र, शकटानां चचाल च ॥४८॥ अग्रे भृत्वा प्रभुद्धको
श्रीअभय| लेयकपदानुगः । श्रावकानुगतोऽचालीत् , तृणकण्टकिना पथा ॥४९॥ शनैस्तत्र ययुः सेढीतीरे तत्र तिरोहितौ । वृद्धाश्चानौ तत-)| देवमूरिस्तस्थुस्तत्रामिज्ञानतोऽमुतः ॥ ५० ॥ पप्रच्छुरथ गोपालान् , पूज्याः किमपि भोः किमु । जाल्यामत्रास्ति ? तेष्वेकः, प्रोवाच । प्रबन्धः श्रूयतां प्रभो! ॥५१॥ ग्रामे महीलणाख्यस्य,मुख्यपट्टकिलस्य गौः। कृष्णाऽऽगत्य क्षरेत्क्षीरमत्र सर्वैरपि स्तनैः॥५२।। गृहे रिक्तव सा गच्छेद्यमानातिकष्टतः । मनाग मुश्चति दुग्धं न,ज्ञायतेऽत्रन कारणम् ।।५३।। तत्र तैर्दर्शितं क्षीरमुपविश्यास्य सबिधौ। श्रीमत्पाचप्रभोः स्तोत्रं, प्रोचे प्राकृतवस्तुकैः ॥५४।। जयतिहुअणेत्यादिवृत्तात्रिंशता तदा । अवदत् स्तवनं तत्र, नासाग्रन्यस्तदृष्टयः ।। ॥५५॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः। शनैरुभिद्रतेजस्वि,विम्ब तत्प्रतिवस्तुकम्।५६। प्रणतं सूरिमिः सङ्घसहितैरेतदअसा। गतो रोगः समग्रोऽपि, कायोऽभूत्कनकप्रभः ॥५७॥ गन्धाम्भोमिः स संस्नप्य, कर्पूरादिविलेपनैः। विलिप्य चार्चितः सौमनस: सौमनसैस्तदा ।।५८॥ चक्रे तस्योपरिच्छाया,मच्छाया प्रतिसीरया । सत्रादवारितात्तत्र, सङ्घो ग्राम्यानभोजयत् ॥५९॥ प्रासादार्थ ततश्चक्रुः, श्राद्धा द्रव्यस्य मीलनम् । अक्लेशेनामिलल्लक्ष,ग्राम्यैरनुमता च भूः॥६॥श्रीमल्लवादिशिष्यश्च,श्राद्धैरग्रेश्वरामिधः। महि| काख्यपुरावासः, समाहायि धियां निधिः ॥ ६१॥ अनुयुक्तः स सन्मान्य, कर्मान्तरविचक्षणः। अथ प्रासाद आरेभे सोचिरात्पर्यपूर्यत ॥६२।। कर्माध्यक्षस्य वृत्तौ यद्रम्म एको दिन प्रति । विहितोघृतकर्षश्च,भुक्तौ तन्दुलमानकम् ॥६॥ विहृत्य भोजनात्तेन, | तेन द्रव्येण कारिता । श्री(स्वा प्र०)देवकुलिका चैत्ये, सा तत्राद्यापि दृश्यते ॥६४॥ शुभे मुहूर्ते विम्यं च,पूज्यास्तत्र न्यवेशयन् ।। तद्रात्रौ धरणाधीशस्तेपामेतदुपादिशन् । ६५।। स्तवनादमुतो गोप्यं, मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां, प्रत्यक्षीभूयते |
INSTINATIHAAHIRAAHEERINA
Sin
A
MAITRIN