SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Surew श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८॥ श्रीअभयदेवसरिप्रवन्धः क्षीणायुरिति । mandamentallammam MAILUPIRITAMARITAPURI AMRAPARI यत्तु, कारण रोगोऽयं, स्थानेष्वप्रतिवन्धो हि, सिद्धान्तोपास्तिलक्षणम् ॥२९॥ आचामाम्लतपःकष्टात , निशायामतिजागरात् । अत्यायासात्प्रभोजने, रक्तदोषो दुरायतिः ॥३०॥ अमर्षणा जनास्तत्र, प्रोचुरुत्सूत्रदेशनात् । वृत्तिकारस्य कुष्ठोऽभृत्कुपितैः शासनामरैः ॥३१॥ निशम्येति शुचाक्रान्तः, स्वान्ताभिलाषुकस्ततः(स्वान्तप्रेयाभिलाषुकः)। निशि प्रणिदधत पन्नगेन्द्रं श्रीधरणाभिधम् ॥३२॥ लेलिहानेश्वरं लेलि|हानं देहमनेहसा । अचिरेणैक्षत श्रीमान् ,स्वमे सच्चकषोपलः ॥३३|| कालरूपेण कालेन,व्यालेनालीढविग्रहः। क्षीणायुरिति संन्यास, एव मे साम्प्रतं ततः ॥३४॥ इति ध्यायन् द्वितीयेऽति,निशि स्वप्ने स औच्यत । धरणेन्द्रेण रोगोऽयं,मयाऽऽलिह्य हृतस्ततः॥३५॥ युग्म।। निशम्येति गुरुः प्राह, नाति, मृत्युभीतितः। रोगाद्वा पिशुना यत्तु, कद्वदास्तद्धि दुस्सहम् ॥३६॥ नागः प्राहाधृतिर्नात्र, कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं, हित्वा दैन्यं जिनोद्धृतेः॥३७॥ श्रीकान्तीनगरीसत्कधनेशश्रावकेण यत् । वारिधेर|न्तरा यानपात्रेण बजता सता ॥३८॥ तदधिष्ठायकसुरस्तम्भिते वाहने ततः। अचितव्यन्तरस्योपदेशेन व्यवहारिणा ॥३९।। तस्या | भुवः समाकृष्टा, प्रतिमानां त्रयीशितुः । तेषामेका च चारूपग्रामे तीर्थे प्रतिष्ठिता ॥४०॥ अन्या श्रीपत्तने चिश्चातरोमूले निवेशिता । अरिष्टनेमिप्रतिमाप्रासादान्तः प्रतिष्ठिता ॥४१॥ तृतीया स्तम्भनग्रामे, सेढिकातटिनीतटे। तरुजालान्तरे भूमिमध्ये विनि| हिताऽस्ति च ॥४२॥ तां च श्रीपार्श्वनाथस्याप्रतिमा प्रतिमामिह । प्रकटीकुरु तत्रैतन्महातीर्थ भविष्यति ॥४३॥ पड्भिः कुलकं ।। | पुरा नागार्जुनो विद्यारससिद्धो धियांनिधिः। रसमस्तम्भयद्भूम्यन्तःस्थबिम्बप्रभावतः॥४४॥ ततः स्तम्भनकाभिख्यस्तेन ग्रामो निवेशितः। तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥४५॥ युग्मम् ।। अदृष्टाऽन्यः सुरी वृद्धवरूपा ते मार्गदर्शिका । श्वानस्वरूपतः क्षेत्रपालो गन्ता यथाऽग्रतः ॥४६॥। उक्तयेत्यन्तर्हिते तत्र, सूरयः प्रमदोद्धराः । व्याकुर्वन्ति स्म सङ्घस्य, निशावृत्तं तदद्भुतम् NIPINSIDHI PSISATURNA P AHIRUDRAMATION MITTENIN ॥२८॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy