________________
श्रीप्रवचनपरीक्षा ४विश्रामे ||२७९||
श्रीअभयदेवसूरिप्रबन्धः
व्योत्र मया सदा । श्रीमान् सीमन्धरः स्वामी,तत्र गत्वा धृतिं कुरु॥१०॥आरभस्व ततो ह्येतन्मात्र संशय्यतां त्वया । स्मृतमात्रा) | समायास्ये, इहार्थे त्वत्पदोः शपे॥११।। श्रुत्वेत्यङ्गीचकाराथ, कार्य दुष्करमप्यदः। आचामाम्लानि चारब्धग्रन्थसंपूर्णतावधि ॥१२॥ अक्लेशेनैव संपूर्णा,नवाझ्या वृत्तयस्ततः। निरवायत देच्या च,प्रतिज्ञा या पुरा कृता ॥१३।। महाश्रुतधरैः सर्वाः,शोधितास्ताश्चिरन्तनैः। ऊरीचके ततः श्राद्धः, पुस्तकानां च लेखनम् ॥१४॥ ततः शासनदेवी च, विजनेतान् व्यजिज्ञपत् । प्रभो! मदीयद्रव्येण, विधाप्या प्रथमाऽऽवृतिः (प्रतिः प्र०)॥१५॥ इत्युक्त्वा सा समदधत्सरणोपरि हैमनीम् । उत्तरीयां निजज्योतिःक्षतदृष्टिरुचि दधौ ॥१६॥ तिरोऽधत्त ततो देवी,यतयो गोचरादथ। आगता ददृशुः सूर्यविम्बवत्तद्विभूषणम् ॥१७॥ चित्रीयितास्ततश्चित्ते,पप्रच्छुस्ते प्रभृन्मुदा। ते चाचख्युरुदन्तं तं, श्राद्धानाइवाययंस्ततः ॥१८॥ आयातानां ततस्तेषां, गुरवः प्रेक्षयंश्च तत् । अजानन्तश्च तन्मूल्यं, श्रावकाः पत्तनं ययुः ।।१९।। अदर्शि तैश्च सातत्र,स्थितरत्नपरीक्षिणाम् । अज्ञास्तेऽपि च तन्मूल्यमन्त्रं व्यदधुरीदृशम् ॥२०॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तदत्तो निष्क्रयो ग्राहयो, मूल्यं निर्णीयते न तु ॥२१॥ समुदायेन ते सर्वे, पुरो राज्ञस्तदद्भुतम् । मुमुचुः किल शक्रेण, प्रणयात्प्राभृतं कृतम् ॥२२॥ तदुदन्ते च विज्ञप्ते, तुष्टः प्रोवाच भूपतिः। तपखिनां विना मूल्यं, न गृणामि प्रतिग्रहम् ॥२३।। ते प्रोचुः श्रीमुखेनास्य,यमादिशत निष्कयम् । स एवास्ति प्रमाणं नस्ततः श्रीभीमभूपतिः ॥२४॥द्रम्मलक्षत्रयं कोशाध्यक्षादापयति स्म सः। पुस्तिका लेखयित्वा च, सूरिभ्यो ददिरेऽथ तैः॥२५।। पत्तने ताम्रलियां चाशापल्यां धवलकके। चतुराश्वतुरशीतिः,श्रीमन्तः श्रावकास्तथा ॥२६॥ पुस्तकान्यवृत्तीना,वासनाविशदाशयाः। प्रत्येक लेखयित्वा ते, सूरीणां प्रददर्मदा ॥२७॥ | युग्मं ॥ प्रावर्तन्त नवाङ्गानामेवं तत्कृतवृत्तयः । श्रीसुधर्मोपदिष्टेष्टतत्वतालककुश्चिकाः ॥२८॥ पुरं धवलकं प्रापुरथ संयमयात्रया ।
time tamata INISMDammam
H IMAHARATI
Mallatinum
RAMESPr
॥२७९॥