SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीप्रय- चनपरीक्षा ४विश्रामे | ॥२७८॥ देवसूरिप्रबन्धः मिधम् ॥९०॥ अन्यदा विहरन्तश्च, श्रीजिनेश्वरसूरयः। पुनर्धारापुरीं प्रापुः,सपुण्यप्राप्यदर्शनाम् ॥११॥ श्रेष्ठी महीधरस्तत्र,पुरुषार्थवयोन्नतः। मुक्त्वैकां स्वधने संख्या, यः सर्वत्र विचक्षणः ॥९२।। तस्याभयकुमाराख्यो, धनदेव्यङ्गभूरभृत् । पुत्रः सहस्रजिहोऽपि, यद्गुणोक्तौ नहि प्रभुः ॥९३।। सपुत्रः सोऽन्यदा मूरि,प्रणन्तुं सुकृती ययौ। संसारासारतामूलं, श्रुतो धर्मश्च भक्तितः (तुर्विधःप्र०) ॥९४॥ अथाभयकुमारोऽसौ, वैराग्येण तरङ्गितः। आपप्रच्छे निजं जातं, तपःश्रीसंगमोत्सुकः ॥९५।। अनुमत्या ततस्तस्य, गुरुमिः स च दीक्षितः। ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥९६॥ स चावगाढसिद्धान्तस्तचकाव्यानुमानतः। बभौ महाक्रियानिष्ठः, श्रीसंघांभोजभास्करः।।९७|| श्रीवर्द्धमानसूरीणामादेशात्सरितां ददौ । श्रीजिनेश्वरसूरिश्च, ततस्तस्य गुणोदधेः।।१८।। श्रीमानभयदेवाख्यः, मूरिः पूरितविष्टपः। यशोभिर्विहरन् प्राप, पल्यपद्रपुरं शनैः ॥९९॥ आयुःप्रान्ते च संन्यासमवलम्ब्य दिवः पुरीम् । अलञ्चकुर्वईमानसरयो भूरयः शमात् (क्रमात् प्र.) ॥१०॥समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः। सिद्धान्तस्त्रुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥१॥ ईपस्थितं च यत्सूत्रं, प्रेक्षासुनिपुणैरपि । दुर्योधदेश्यशब्दार्थ, खिलं जज्ञे ततश्च तत् ॥२॥ निशीथेऽथ प्रभुं धर्मध्यानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माभयदेवमुनीश्वरम् ॥३॥ श्रीशीलाङ्कः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाङ्ग्याः स, विदधे धौतकल्मषः ॥४॥ अङ्गद्वयं विनाऽन्येषां, कालादुच्छेदमाययुः। वृत्तयोऽमुत्र सङ्घानुग्रहायाद्य कुरूद्यमम् ॥६॥ मूरिः प्राह ततो मातः!, कोऽहमल्पमतिर्जडः। श्रीसुधर्मकृतग्रन्थदर्शनेऽप्यसमर्थधीः ॥६॥ अज्ञत्वाक्वचिदुत्सूत्रे, विवृते कल्मपार्जनम् । प्राच्यैरनन्तसंसारभ्रमिभिदर्शितं महत् ।।७।। अनुल्लध्या च ते वाणी,तदादिश करोमि किम् । इतिकर्तव्यतामूढो,न लेभे किश्चिदुत्तरम् ॥८॥ देवी प्राह मनीषात्र,(षीश! प्र०) सिद्धान्तार्थविचारणे । योग्यतां तव मत्वाऽहं,कथयामि विचिन्तय ।।९॥ यत्र संदिह्यते चेतः,प्रष्ट MAITRI HINummiemantIESHINHEIRTIALA N AHIPARISMITAPURIHARIWAFARIDASTRITUAL niman
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy