________________
anm
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२७७॥
a mmeemaanamaARITRINA SINGainis TIMIMES
पते !। पुरा श्रीवनराजाऽभून , चापोत्कटवरान्वयः।।७१॥ स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण मूरिणा । नागेन्द्रगच्छभूद्धारपाम्बराहो
श्रीअभयपमास्पृशा ॥७२॥ पश्चाश्रवाभिधस्थानस्थितचैत्यनिवासिना । पुरं म च निवेश्येदमत्र राज्यं दधौ नवम् ॥७३॥ वनराजविहारं च, | देवसूरितत्रास्थापयत प्रभुः। कृतज्ञत्वादसौ तेषां, गुरूणामहणं व्यधात् ।।७४।। व्यवस्था तत्र चाकारि, सङ्घन नृपसाक्षिकम् । संप्रदायविभे- प्रबन्धः देन, लाघवं न यथा भवेत् ।।७५।। चैत्यगच्छयतित्रातसम्मतो वसतान्मुनिः। नगरे मुनिभिर्नात्र, वस्तव्यं तदसम्मतैः ॥७६।। राज्ञां व्यवस्था पूर्वेषां, पाल्या पाश्चात्यभूमिपैः। यदादिशसि तत्कार्य, राजन्ने स्थिते सति ॥७७॥ राजा प्राह समाचारं, प्राग्भूपानां वयं दृढम् । पालयामो गुणवतां, पूजां तूल्लायेम न ॥७८॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः। एधते युष्मदीयं तद्राज्यं नात्रास्ति | संशयः ॥७९।। उपरोधेन नो यूयममीपां वसनं पुरे । अनुमन्यधमे च, श्रुत्वा तेत्र तदादधुः ।।८०॥ सौवस्तिकस्ततः प्राह, | स्वामिन्नेषामवस्थितौ। भूमिः काप्याश्रयस्यार्थ, श्रीमुखेन प्रदीयताम् ॥८१।। तदा समाययौ तत्र, शैवदर्शनिवासवः। ज्ञानदेवाभिधः क्रूरसमुद्रबिरुदार्हतः।।८२।। अभ्युत्थाय समभ्यय, निविष्टं निज आसने । राजा व्यजिज्ञपत्किचिदथ (द्य प्र०) विज्ञप्यते प्रभो ! ।।८३|| प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् । इत्याकर्ण्य तपखीन्द्रः, प्राह प्रहसितामनः॥८४॥ गुणिनामर्चनां यूयं, कुरुध्वं विधुतैनसम् । | सोऽस्माकमुपदेशानां, फलपाकः श्रियां निधिः॥८५।। शिव एव जिनो बाह्यत्यागात्परपदस्थितः। दर्शनेषु विभेदो हि, चिह्नं मिथ्यामतेरिदम् ॥८६॥ निस्तुपव्रीहिहट्टानां, मध्येच (त्रि प्र.) पुरुषाश्रिता। भूमिः पुरोधसा ग्राह्योपाश्रयाय यथारुचि ।। ८७॥ विनः स्वपरपक्षेभ्यो, निषेध्यः सकलो मया । द्विजस्तच्च प्रतिश्रुत्य, तदाश्रयमकारयत् ।। ८८॥ ततःप्रभृति संजज्ञे, वसतीनां परम्परा । | महद्भिः स्थापितं वृद्धिमश्नुते नात्र संशयः ॥८९॥ श्रीबुद्धिमागरः मूरिश्चक्रे व्याकरणं नवम् । सहस्राष्टकमानं तच्छ्रीबुद्धिसागरा-0||२७७।
PRASATRAMERISPIRITTENIMPHIBILIMIRPORATES
साताtaiheAMPHITY