________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२७६॥
ग्रेन्द्रियचैतन्यं, श्रुत्योरिव स नीतवान् ॥५२॥ ततो भक्त्या निजं बन्धुमाप्याय वचनामृतः। आहृवानाय तयोः प्रेषीत्प्रेक्षाप्रेक्षी द्विजे- श्रीअभयश्वरः॥५३|| तौ च दृष्ट्वाऽन्तरायातौ, दध्यावम्भोजभूः किम् ?। द्विधाभूयाद आदत्त,दर्शनं शस्यदर्शनम् ॥५४॥ हित्वा भद्रासनादीनि,
देवसूरि
वृत्तान्तं तद्दत्तान्यासनानि तौ। समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः॥५५|| वेदोपनिषदांजैनश्रुततच्चगिरां तथा । वाग्भिः साम्यं प्रकाश्यैता| वभ्यधत्तां तदाशिषम् ॥५६॥ तथाहि-"अपाणिपादोह्यमनो ग्रहीता,पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विश्वं नहि तस्य वेत्ता, | शिवो ह्यरूपी स जिनोऽवतादः॥५७। ऊचतुश्रानयोः सम्यगवगम्यार्थसंग्रहम् । दययाऽभ्यधिकं जैन,तत्रावामाद्रियावहे ॥५८॥ युवा
मवस्थितौ कुत्रेत्युक्ते तेनोचतुश्च तौ। न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः॥५९|| चन्द्रशालां निजां चन्द्रज्योत्स्नानिर्मल| मानसः । स तयोरापयनत्र,तस्थतुस्सपरिच्छदौ ॥६०॥ द्वाचत्वारिंशता मिक्षादोषैर्मुक्तमलोलुपैः। नवकोटिविशुद्धं चायातं भैक्ष्यमभु|ञ्जताम् ॥६१।। मध्याति याज्ञिकस्मार्तदीक्षितानग्निहोत्रिणः। आहूय दर्शित्रौ तत्र, नियंढौ तत्परीक्षया ॥६२॥ यावद्विद्याविनोदोऽयं,विरिश्चेरिव पर्षदि । वर्तते तावदाजग्मुनियुक्ताश्चैत्यमानुषाः ॥३३॥ऊचुश्च ते झटित्येव,गम्यतां नगराद् बहिः। अस्मिन्न लभ्यते || स्थातुं, चैत्यबाह्यसिताम्बरः ॥६४॥ पुरोधाः प्राह निर्णयमिदं भूपसभान्तरे । इतिगत्वा निजेशानमिदमाख्यात भाषितम् ।।६५।। | इत्याख्याते च तैः सर्वैः, समुदायेन भूपतिः। वीक्षितः प्रातरायासीत्तत्र सौवस्तिकोऽपि सः ॥६६॥ व्याजहाराथ देवास्मद्गृहे जैन| मुनी उभौ । स्वपक्षे स्थानमप्राप्नुवन्तौ संप्रापतुस्ततः ।।६७|| मया च गुणगृह्यत्वात् , स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्म,
प्रहिताश्चैत्यपक्षिभिः ॥६८॥ अत्रादिशत मे झूणं, दण्डं वात्र यथार्हतम् । श्रुत्वेत्याह स्मितं कृत्वा,भूपालः समदर्शनः॥६९॥ मत्पुरे | गुणिनोऽकस्माद्देशान्तरत आगताः। वसन्तः केन वार्यन्ते ?, को दोषस्तत्र दृश्यते ? ॥७०।। अनुयुक्ताश्च ते चैत्र, प्राहुः शृणु महि ||॥२७६॥
I INRillummaithullammam IIIIIIIIIILAMIRMINGHAILamma
HIMIRRIEmmm