SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीग्रवचनपरीक्षा ४विश्रामे ॥२७५॥ F PumperimethinarMITHLEAhamPARIMURTIMERITI MAIMPA श्रीवर्धमान इत्याख्यः, सूरिः संसारपारभूः ॥३३॥ चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे। सिद्धान्ताभ्यासतः सत्यतत्वं विज्ञाय श्रीअभयसंसृतेः ॥३४॥ अन्यदा विहरन् धारापुर्यां धाराधरोपमः । आगाद्वारब्रह्मधाराभिर्जनमुज्जीवयनयम् ।।२५।। लक्ष्मीपतिस्तदाकर्ण्य, | देवसरिश्रद्धालक्ष्मीपतिस्ततः। ययौ प्रधुम्नशाम्बाभ्यामिव ताभ्यां गुरोनतौ ॥३६।। सर्वामिगमपूर्व स, प्रणम्योपाविशत्प्रभुम् । तौ विधा वृत्तान्तं य निविष्टौ च,करसंपुटयोजनम् ॥३७॥ वर्यलक्षणवर्यां च, दध्यौ वीक्ष्य तनुं तयोः। गुरुराहानयोतिः ,सम्यक्स्वपरजित्वरी ॥३८॥ तौ च प्राग्भवसंवन्धाविवानिमिषलोचनौ । वीक्षमाणौ गुरोरास्य, व्रतयोग्यौ च तैर्मतौ ॥३९॥ देशनामीशुविध्वस्ततामसौ | बोधरङ्गिणौ । लक्ष्मीपत्यनुमत्या च, दीक्षितौ शिक्षितौ तथा ॥४०॥ महाव्रतभरोद्धारधुरीणौ तपसां निधी । अध्यापितौ च सिद्धान्तं, | योगोद्वहनपूर्वकम् ॥४१॥ ज्ञात्वौचित्यं च मूरित्वे, स्थापितौ गुरुभिश्च तौ। शुद्धवासो हि सौरभ्यवासं समनुगच्छति ॥४२॥ जिनेश्वर|स्ततः सूरिरपरो बुद्धिसागरः। नामभ्यां विश्रुतौ पूज्यविहारेऽनुमतौ तदा ॥४३॥ ददे शिक्षेति तैः श्रीमत्पत्तने चैत्यमूरिभिः। विघ्नं सुविहितानां स्यात्तत्रावस्थानवारणात ॥४४॥ युवाभ्यामपनेतव्यं, शक्त्या बुद्ध्या च तत्किल । यदिदानींतने काले, नास्ति (नस्तः प्राज्ञौ भवत्समौ) प्राज्ञोऽभवत्समः ॥४५|| अनुशास्ति प्रतीच्छाव, इत्युक्त्वा गूजरावनौ । विहरन्तौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥४६॥ सद्गीतार्थपरीवारी, तत्र भ्रान्तौ गृहे गृहे । विशुद्धोपाश्रयालाभावाचं सस्मरतुगुरोः ॥ ४७ ॥ श्रीमान् दुर्लभराजाख्यस्तत्र । चासीद्विशांपतिः। गीष्पतेरप्युपाध्यायो, नीतिविक्रमशिक्षणे (णात् ) ॥४८॥ श्रीसोमेश्वरदेवाख्यस्तत्र चासीत्पुरोहितः। तद्गहे जग्मतुर्युग्मरूपी सूर्यसुताविव ॥४९॥ तद्द्वारे चऋतुर्वेदोच्चारं संकेतसंयुतौ। तीर्थ सत्यापयन्तौ च, ब्राझं पैव्यं च दैवतम् ।।५॥ चतुवेदीरहस्यानि, सारिणीशुद्धिपूर्वकम् । व्याकुर्वन्तौ स शुश्राव,देवतावससरे ततः॥५१॥ तद्ध्वानध्याननिर्मनचेताःस्तम्भितवत्तदा । सम PATRImmm LASHEHARIEIMAGINNERARI mmm Hamami HAR
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy