________________
श्रीप्रवचनपरीक्षा
।। २९ ।।
२४
१२-१५ केवलित्वे देशकता, जातिस्मरणवनाहेतुः अश्रुत्वा के वल्यादि, श्रुतानादिता, गर्भजपरम्परा १६-३२ परंपरागमः, तीर्थतीर्थक्रतोरन्योऽन्यनम्यता, साधुसूर्यकशाखाचन्द्रकुलानां तीर्थता, अविवादेऽयमांभो गिकता, विनयादियुक्तता, सहकारकल्पदृष्टान्तौ ३६-३९ नमानां निर्भीकता, शेषवैलक्षण्यं, अकिंचित्करत्वधीः, तपागणस्तीर्थं
४०-४४ दुराशयंता महामोहता च दशानां कृपक्षनाशविचारे धर्मः हरिकेशियक्षज्ञातं
३८
| ४५-५८ तीर्थस्वरूपोक्तौ हेतुः मूत्रपरंपराश्रयता योग्यता - योग्यते वज्रधेनुवत् सार्थवाहधेनुः, कुपाक्षिका मृतगोसेवकाः छिन्नोद्भाविनः
५०
दीनां चाभावः, पुस्तकवादिनो न सूरिकुलाः आगमत्रितयाता अव्यक्तता नामारोपाः ७१-७८दशानामपि भिन्नमतानि, अईदादीनां मित्रता सदृष्टान्ता५३ ७९-८७ सूत्राणां परोभेयता भिन्नाभिन्नत्वे सूत्रार्थसंकेतभिन्नता अर्हदादिभिन्नत्वसिद्धिः
५६
३२
६२
८८-९६ लुम्पकवर्जाः का च विन्दुयुताः लुम्पकांजनं च शलाकायुक्८५ ९७-१०१ तीर्थतीर्थाभास तीर्थस्वरूप विश्रामोपसंहारः ग्रंथकृतेः कालः गुरुश्व कर्त्तृनामाशीश्व तीर्थस्वरूपविश्रामः १ १-२ दशापि प्रवचनद्विष्टतादिमन्तः अव्यक्ताच ३-४ दिगंबरमन्तव्यं नग्नस्य प्रवर्त्तकः कालो निमित्तं च ६९ ५-६ जिनकल्पस्वरूपं उपकरणानि सवस्त्वसिद्धिः दिगंबरविकल्प नवक निरासः
६५
७- १७ अनुकारितानिरास: १८ उपकरणाभावे समित्याद्यभावः
३४
५९-७० पुस्तकजातास्तीर्थ वाह्याः तेषां पंचपरमेष्ठिसामाचारव्यवहारखाच नाछेदोपस्थापनीयादिज्ञानाद्याराधना
७७
८१
८२
विषयाऽनुक्रमः
॥ २९ ॥