________________
श्रीप्रवचनपरीक्षा ॥२८॥
विषयाऽनुक्रमः
सो अकिर. सामाइअं० ४५२ | भरुअच्छिमि अ विजए ४५५ | वीसहिं दिणेहि कप्पो. ४६. उत्तरि नाम पाउरणं , आयप्पमाणमित्तो.
सुत्तं गणहररइअं० तए० कुंडकोलिए. धम्म विहरति ,, | चउसिरं तिगुत्तं च.
अपरिच्छिअसुअनिहस तेणं कालेणं सामी समोसढे , वासत्ताणावरिआ०
किड़कम्मकरो हवइ माहू . तएणं से कामदेवेपोसह संपेहेइ ४५३ न य विच्छिन्नं वामगजाणुं० जं जिणवयणुत्तिणं. अवहटुकुसुमसेहर० गुरुविरहमि अठवणा०
जीवन्नरो भद्रं पश्यति ४६३ अक्खे वराडए वा० ४५५, , इत्थ उ अणभिग्गहिजे
पंचहि ठा०दुल्लहबोहि कम्मं करेइ ,, अमइ पुत्तस्स अंतेण. , | आसाढपुण्णिमाए.
| न य पवयणुड्डाहकरे
विषयाऽनुक्रमः। गाथा? श्रीवीरजिनमंगलं
पृष्ठांक २ पगतापलाप निहवता, पौर्णिमीयकानामभिनिवेशिता, २-७ श्रीआनन्द विमलविजयदानविजयहीरनमस्काराः
उपकेशनिरासः टीप्पनकश्रावकत्वं (दिगम्बरादीनां नवीनत्वं जीवर्षिबोधितता) सत्यास- ८-९ कुपाक्षिकनामानि तीर्थवाद्यता त्यमाध्यस्थ्यमिथ्यात्वं आनुकूल्ये परमाधार्मिकता ख्या- १० तीर्थस्य स्वरूपं जिनजन्यता त्याऽपि अद्रष्टव्यता अक्षराश्रद्धाने मिथ्यात्वं, तीर्थाभ्यु- |११ जिनस्य जीवविशेषता
SHAHIMIRMImmeadia ANIMADIRANILIPPINIMIRMIRMIPARARIANTARRIANDIDr.
nt In EnPMINIS
1॥२८॥