________________
श्रीप्रववनपरीक्षा
॥ ३० ॥
८६
१९-२१ स्त्रीमुक्तौ संहननसच्च सम्यक्त्वविरतिपरिणामदानादिप्रत्यक्षता जिनजननीत्वं सप्तमीगमनाभावहेतुः २२-६४ दुर्बलता समाधानं ऊर्ध्वगतिव्यभिचारः चीवरभावान्मोक्षाभाव इत्यस्य निरासः ब्रह्महेतुता अन्नादिसमानता त्रगुणाः लजाहेतुता संयमांगं परिग्रहत्वाभावः आवृतित्वनिरासः बाधाऽभावः दिगंबराणां मोहः ज्ञा
भोजनाव्याप्तिः वेदनीयतैजससद्भावो वृक्षदृष्टान्तः जुगुप्सायां ज्ञानं दुःखहेतुः पर्यायप्रमाणता पश्चाद्भवत्वं ज्ञानदर्शनचारित्रे उपकाराः विपक्षता नाम्येन ११४ ६५-७५ तीर्थरहिता नम्राः पादमूले पल्लवः उपसंहारादि ११८ दिगम्बर निराकरण विश्रामः २ १- ३ तन्मतादिनामगण निमित्तवर्षाणि
१२०/
१३०
४-६ द्रव्यस्त व हेतु निरासः भागासिद्धता ७-३१ सूरिभावककृत्यविभागः, मुनिकार्ये भावांशता, प्रतिष्ठा सूरिप्रोक्ता केवलिकता च, द्रव्यस्तवानुमोद्यता बलिक्रि
या उपचारविनयः अन्योऽन्यसापेक्षता सामायिकवद्रव्यस्तवः रत्नगजकाश्चननयनसमः काञ्चनमणीति वचः संयमापेक्षं चैत्यकार्यत्यागो मोहः कनकगजरत्ननेसमो मुनौ वासैरपूजाऽऽज्ञया
३२- ५३ सावद्यहेतुदोषाः निरवद्यत्वेऽपि न मुनिक्रिया जिनकल्पवैयावृत्यवदाज्ञाभाव: अनुमोदना महाव्रते संक्रमः प्रतिष्ठासिद्धिः कल्पाभासः मृत्तिकामये न सूत्रविधिः प्रतिष्ठाशब्दार्थसिद्धिः कलंकदानादिमयं तिलकवचः दोधकत्रिकचर्चा ईर्याया अकृतिप्रसंगः १७४ ५४-८६ पूर्णिमापक्षः संघवाह्यता पाक्षिकचतुर्दश्य सहचारिता द्वितीयांगे पूर्णिमासु चतुर्मासी सर्वचैत्यवन्दनादि पाक्षिकं तपः षष्ठतपः प्रसंग: पंचदशदिनोक्तौ सांवत्सरिकप्रश्नः पौर्णिमीयकवदमावासीयत्वं चतुर्दशीपर्यायता शब्दद्वयाभाव: पूर्णिमा चन्द्रप्रभमूला ज्योतिष्क्रमः दिवसरात्रिपक्षान्तौ आषाढे सांवत्सरं कर्कसंक्रान्तौ वा १९४
विषयाऽनुक्रमः
॥ ३० ॥
Y