SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६४॥ श्रीअभयसूर्यादिमिः संबन्धघटना HARImanimation SATIANITIALARIANIPRITH A ILAHABAR जह कीडिअउहाणं संबंधो तारिसो अतह तेसिं। चित्तं तदवच्चेणं चरिअंजं तारिसं लिहिअं ॥२६।। - यथा कीटिकोप्ट्रयोः संबन्धो यादृश इति गम्यं तादृशस्तथा तेषां-श्रीअभयदेवमूरिजिनवल्लभजिनदत्तानां परस्परं संबन्धः, अयं भावः-कीटिकाभिरुष्ट्रेन उष्ट्रस्य च कीटिकाभिः संबन्धो-जन्यजनकभावो न स्यात् ,नहि बह्वीभिरपि कीटिकाभिरुष्ट्र एकोऽपि | जन्यते, तथा तेन ताश्चेत्यादि दृष्टान्तः प्रतीत एव, 'तदपत्येन' जिनपतिसूरिप्रभृतिना तादृशं चरितं-जिनवल्लभजिनदत्तयोर्य-17 थाभूतं संबन्धमात्रघटक चरित्रं लिखितं तच्चित्रम्-आश्चर्यम् , अन्यथा कथमसादृशैर्यथावत् ज्ञायतेतिगाथार्थः ॥२६॥ अथ जिनवल्लभस्योपहासहेतुसौभाग्यमाविष्कुर्वनाह निरवञ्चमयस्साविअऽवच्चं जिणवल्लहस्स तं तेणं । लोउत्तरसोहग्गं वणिज्जइ कित्तिअं तस्स ? ॥२७॥ निरपत्यमृतस्यापि जिनवल्लभस्यापत्यं, चशब्दाच्चत्वारिंशद्वर्षीयाचार्यपदोपेतमेव प्रसूतमितिगम्यं, तत् तदपत्यहेतुकं लोकोत्तरं । सौभाग्यम् , अन्यस्य तद्यतिरिक्तस्य तादृशं न भवतीति, लोकोत्तरमिति सौभाग्यविशेषणं, 'तस्य जिनवल्लभस्य 'कियत्' |कियन्मात्रं वर्ण्यते ?, वर्णितुमशक्यमित्युपहास्य, जगत्स्थितेबहिर्भूतत्वाद्, एतेन खरतरा यदवादिषुः-अस्मदीयो गच्छ: | साधिष्ठायकस्तत्सत्यं संपन्नं, तथाविधाधिष्ठायकमन्तरेण मृतानामप्यपत्यत्वासंभवादितिगाथार्थः ॥२७॥ अथ जिनदत्तस्याप्युपहास्यास्पदत्वमाह लोउत्तरसोहग्गं जिणदत्तस्सावि जेण निरवच्चो । कालगओ सावच्चो जाओ जिणवल्लहो जेण ॥२८॥ जिनदत्तस्यापि लोकोत्तरं सौभाग्य येन कारणेन निरपत्यः कालगतोऽपि जिनवल्लभो येन जिनदत्तेन हेतुना सापत्यो जातः, immathem ॥२६४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy