________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६२॥
श्रीअभयदेवमूरिपट्टे श्रीवर्द्धमानाचार्य विद्यमानेऽपि,तदीयसमवायेनानभ्युपगतोऽपि,सधेन बहिष्कृतोऽपि एकाकी भ्रमन्नपि श्रीअ- श्रीअभय| भयदेवमरिपट्टधर इत्यादि विगोपनयुक्त्या शास्त्रं लिखितं खरतरमन्तरेण को गईभीक्षीरपायी प्रत्येतीति गाथार्थः।।२१॥ अथ प्र
सूर्यादिमिः
संबन्ध| कारान्तरेणापि दिग्दर्शनं गाथादशकेन चिकीर्षुः प्रथमगाथामाह
घटना जाव दिसाबंधेणं न कओ सीसो सहत्थवासेण । ताव न मंडलिभोगोवि होइ कह होइ पट्टधरो? ॥२२॥
यावत्स्वहस्तवासेन-निजहस्तवासनिक्षेपेण हेतुभूतेन दिग्बन्धेन शिष्यः कृतो न स्यात् , दिग्बन्धस्त्वेवं-कौटिको गणो वैरी शाखा चान्द्रं कुलममुकनामा भट्टारकोऽमुक आचार्योऽमुकश्चोपाध्यायोऽमुका प्रवर्तिनी चेत्याद्येवंविधन दिग्बंधेन शिष्यः कृतो न | भवेत् तावत् मण्डलीसंभोगोऽपि न भवति-सूत्रादिसप्तमण्डलीसंभोगो न स्यात् , सप्तमण्डल्यस्त्वेवं-"सुत्ते अत्थे भोअण काले | आवस्सए अ सज्झाए। संथारएऽविअ तहा सत्तेआ मंडली हुंति ॥१॥" तर्हि पट्टधरः कथं भवेत् ?, मण्डलीसंभोगाभावे पट्टधरत्वं दुरापमेवेति गाथार्थः ॥२२।। अथ व्यतिरेके ग्रन्थसम्मतिमाह
_ भिन्नदिसाबंधेणं न हंति संभोगसीसमाईणि । ठाणंगे चउभंगी.गणसंठिइमाइवित्तीए ॥२३॥
भिन्नदिग्बन्धेन-गच्छान्तरीयदिग्बन्धकरणेन निजगच्छसंबन्धिमण्डलीसंभोगशिष्यादीनि, आदिशब्दानिजपदस्थापनानि ग्राह्याणि, तानि न भवन्ति, अन्यथा दिग्बन्धस्य वैयापत्तेः, एतच स्थानाङ्गे चतुर्थस्थानके चतुर्भङ्ग्यां गणसंस्थित्यादिवृत्ती भणितमित्यध्याहार्य, तथाहि-"चत्तारि पुरिसजाया पं०, तं०-धम्मसंठिई जहाति नाममेगे नो गणसंठिई, गणसंठिई जहाति ना| ममेगेनो धम्मसंठिई" इत्यादि श्रीस्थानाङ्गे,तवृत्तिर्यथा-धर्मत्यजत्येको जिनाज्ञारूपं,न गणसंस्थिति-स्वगच्छसत्कां मर्यादाम् ,इह
IN ॥२६॥