________________
श्रीप्रवचनपरीक्षा ४विश्राम ॥२५९॥
PATALA URAPARITARIUSIMPRASingaar
|गाथार्थः ॥१५॥ अथ सर्वमपि वर्णनं नासत्यमित्याह
जिनवल्लभपाओगहणा एगं सच्चमसच्चा य अणुहरा सेसा । जह जिणसासणमेगं सच्चं सेसा असच्चा य ॥१५॥ जिनदत्त'वण्णयवयणं ति गाथायां प्रायोग्रहणात-प्रायःशब्दोपादानादेकं सत्यं यस्यानुकारो विधीयते तत्सत्यं, तत्तु एकमेव भवति,
| विचारणा शेषा अनुकारविधायिन एते तीर्थवर्तिनः साध्वादय इत्थं कुर्वन्त्यतोऽस्माभिरपीत्थमेव विधेयमित्येवंरूपेण राजचेष्टाविधायिनो नटा | इवासत्याः, वर्णनीयगुणानाश्रया इत्यर्थः, तत्र दृष्टान्तमाह-'जहे त्यादि,यथा जैनशासनमेकमेव मोक्षमार्गतया सत्यं, शेषाः सर्वेऽपि सुगतादयोऽसत्या एव, मोक्षार्थमपि निजमतिविकल्पितक्रियाविधायिनोऽसर्वज्ञमूला अकिञ्चित्करा इतिगाथार्थः ॥ १६ ॥ अथ 'निक्कासिउत्ति त्रयोदशगाथायां वर्णकवचनमकिश्चित्करतया दर्शितं यत्र तीर्थसम्मतं तत्सम्यगित्यप्युक्तं तेन तीर्थसम्मतं यज्जिनवल्लभविषयं तदाहजिणवल्लहो अ एवं गुरुणा चत्तो न केणवंगिकओ। अप्पविओ बहु भमिओ कइजणअसुभाण उदएणं ॥१७॥
एवं जिनशेखरादिदृष्टान्तेन, जिनवल्लभोऽपीतिगम्यं, सऽपि गुरुणा त्यक्तः, षदकल्याणकारूपणादिकं किश्चिनिमित्तमासाद्य चैत्यवासिजिनेश्वरमरिणा निष्काशितो न केनाप्यङ्गीकृतः, अहं चैत्यवासं त्यक्ष्यामीति वाङ्मात्रमुद्भाव्य श्रीअभयदेवमूरिसमीपं | गतः, तेनापि परीक्षयाऽनुचितोऽयमिति ज्ञात्वा नाभ्युपगतः, परं लोकानुवृत्त्या त्वं शोभनां क्रियां कुरु पश्चाद्यथावसरं ज्ञास्यते | इत्युक्त्वा प्रत्युत्तरितः, सोऽपि धौाद् गुरुवचनं प्रमाणमिति वचनमुक्त्या चित्रकूटादौ गतः, किंलक्षणः?-आत्मद्वितीयः, एको | जिनशेखरोऽपरश्वात्मेति द्विस्थानकेन 'बहु भ्रान्तः' बहुकालं बहुक्षेत्रं च श्रान्तः-पर्यटितः, 'कतिजनाशुभानामुदयेन' कतिपयजना-01
॥२५९॥
AMATPATRAPATRA
A