SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५४॥ SHARADHIRAINDAINITIRSANEHATIAL MARRIALMALAINS तस्य तीर्थबाह्यत्वात् , किंच-जिनवल्लभे परलोकं गते येन केनचिदाचार्येण यः कश्चिदनिर्दिष्टनामा आचार्यांकृत्य समर्पितस्तदप- जिनवल्लपत्यतां भजेत तर्हि जगण्यवस्था विलुप्येत, सर्वेषामपि सर्वापत्यत्वापत्त्या निरपत्यत्वं कस्यापि न स्यादिति प्राक् प्रदर्शितमत्राप्यव |भवृत्तादि चर्चा गन्तव्यं, तथा च स्थाप्यस्थापकग्राहकाणां सोमचन्द्रदेवभद्रविधिसङ्घानां त्रयाणामप्युपहास्यहेतुत्वेन लघुतवेतिकृत्वा यदि । विधिसङ्घो धर्मानुरक्तोऽभविष्यत्तर्हि जिनवल्लभे परलोकं गते सुविहितान्यगच्छाश्रयणमकरिष्यत् ,किंच-आस्तामेतादृग् कुमतं,सम्यगमार्गसंबन्धिन्यप्याचार्य व्युच्छिन्ने सुविहितगच्छाचार्याश्रयणं जिनाज्ञा,यदागमः-"पंचहिं ठाणेहिं कप्पति निग्गंथीण वा निग्गंथीण वा गामाणुगामंदुइजित्तए,तंजहा-नाणठयाए दंसणट्टयाए चरित्तट्ठयाए आयरिअउवज्झाए से विसुंभेजा आयरिअउवज्झायाण वा बहिआ वेआवच्चकरणयाए"त्ति। श्रीस्थानाङ्गे(४१३) एतवृत्येकदेशो यथा तथा-'आयरियउवज्झाए'त्ति समाहारद्वन्द्वस्तदाचार्योपाध्याय वा से-तस्य भिक्षोः विसुंभेजति विष्वक्-शरीरात् पृथग्भवेत् -जायेत,म्रियेतेत्यर्थः, ततस्तत्र गच्छेऽन्यस्याचार्यादेरभावात् गणान्तराश्रयणार्थमित्यादि स्थानाङ्गवृत्ती,न पुनरन्यगच्छीयो यः कश्चिद्येन केनापि विधिना आचार्य कारयित्वोपादाय च तन्निश्रया प्रवर्तनं जिनाज्ञा, तस्मात्स जिनवल्लभसमुदायो न धर्मानुरक्तः,किंतु स्वमतानुरक्तः,परमेतच्चित्रं यत् खरतरमते क्रीतमन्तरेण युगप्रधान एव न स्यात् , तकथमिति चेदुच्यते,प्रथमतो जिनवल्लभः पञ्चद्रम्मशत्या क्रीतः,जिनदत्तस्तु आचार्यपदसंयुक्त एव देवभद्रसकाशात् क्रीतः,नच क्रीतत्वं तेषां मते त्रपाकरम्, अद्ययावत्तथैव प्रवृत्तेरविश्रान्तः,तथा देवभद्रस्यापि चरित्रं चित्रकृद् यत् श्रीअभयदेवमूरिपट्टधरः कर्णजापकल्पनयाऽपिजिनवल्लभः सूरीकृतः,तस्मिन्नपि परलोकं गते यदि जिनवल्लभपट्टेऽपर आचार्यों न स्थाप्यते तदाका भक्तिरितिमिषोद्भावनेनात्मीयसतीयं सोमचन्द्रमाचार्यांकृत्य विक्रीतवान् ,जिनदत्तस्यापि चरित्रमतीवाश्चर्यकृद् यन्नाममात्रेण स्वयं पुरुषः सन्मार्गपतितोऽप्याचा-| ||२५४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy