SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Imm m श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४८॥ . inmaniPANISHI itamin PalmitrinamaAHIRITIN स्थूलमतयो निर्लक्षणा जानन्ति ?,अन्यस्मिन् दिने विज्ञप्ता श्रीजिनदत्तसूरयः श्रीदेवभद्राचार्यः-यदि कतिपयदिनानन्तरं कतिचि- जिनवल्लभादिनानि पत्तनाद बहिर्विहर्त्तव्यं, श्रीजिनदत्तसूरिभिरुक्तम्-एवं विधास्यामः, अपरदिने जिनशेखरेण साधुविषये किंचित्कलहादिकम- दिवृत्तचों | युक्तं कृतं ततो देवभद्राचार्येण गले गृहीत्वा निष्कासितः,ततो यत्र श्रीजिनदत्तसूरयो बहिर्गच्छन्ति तत्र गत्वा स्थितः, तत्र गतानां | पूज्यानां पाइयोलगित्वा दीनवागवादी-प्रभो! मदीयोऽयमन्याय एकवारं क्षन्तव्यो,न पुनः करिष्यामि, ततः कृपोदधयः श्रीजि नदत्तसूरयस्तं प्रवेशयामासुः, पश्चादेवभद्राचार्यैरुक्तं-युष्माभिन युक्तं कृतम् , एष दुरात्मा, न भवतां सुखावहो भविष्यति, पामनोष्ट्र. | स्येव तस्य बहिर्निष्काशनमेव श्रेयः, पूज्यैरुक्तं-श्रीजिनवल्लभपृष्ठे लग्नोऽयं यावदनुवर्तयितुं शक्यते तावदनुवर्त्यते, श्रीदेवभद्रा चार्यादयोऽन्यत्र विहारं चक्रुः, कालेन स्वःपदं संप्रापुरिति, श्रीजिनदत्तमूरिभिरुक्तं-कुत्र विहराम इति, ततो मरुस्थलादिषु | विहर्त्तव्यमित्युक्तमुपदेशं दत्वा गतोऽदर्शनमितिप्रमुखं गणधरसार्द्धशतकवृत्ती, अत्र जिनदत्तस्वरूपं१ देवभद्राचार्यस्वरूपं२ |जिनवल्लभसमवायस्वरूपं च३ सुशा पर्यालोच्यमानमभिनवनाटकमिवाभातीति प्रागुक्तं तदिदानी व्यक्तीक्रियते, तथाहि-बालचेष्टितं हि प्रायः स्वमवत् भविष्यद्भावाविर्भावकं भवति, यतः-"पीऊण पाणि सरवराण पिढि न दिति सिहिडिंभा। होही जाण कलावो नाणं चित्र एरिसी बुद्धी ॥१॥" इति, यथाऽतिमुक्तकस्य श्रीवीरविनेयस्य मम नौस्तरतीतिबालचेष्टैवात्मनस्तद्भव एव संसारतणसूचिका, नौशब्देन शरीरमपि, यतः-"सरीरमाहु नावुत्ति,जीवो वुच्चइ नाविओ। संसारो अण्णवो वुत्तो,जंतरंति महेसिणो" ॥१॥ | "(७-९०४*) इति, तथा प्रकृते प्रव्रज्यादिन एवोद्गतक्षेत्रत्रोटनं तथा गणिना आक्रोशविषयीकृत्य रजोहरणायुद्दालनेऽपि निर्भय-|| तया प्रतिवचोदानं चोटिकामार्गणपुरस्सरं परावृत्य गृहगमनभणनं चेत्यादिकं जिनदत्तचेष्टितं किं भावियुगप्रधानभावसूचकमुत |॥२४८॥ MAHINImation Almaaminana IPMARATHI minatilimmatIRI INimmuntaiIA
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy