SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४५॥ प्रतिपन्न, ततश्चतुर्मास्यनन्तरं धर्मदेवोपाध्यायानां स्वरूपं दत्तं यदस्माभिरत्र पात्रमेकं प्राप्तमस्ति यथा युष्माकं प्रतिभास्यति, ततः जिनदत्त| शीघ्रं समागताः धर्मदेवोपाध्यायाः पृष्टश्व सः, ज्ञातं च-निश्चितं न सामान्यपुरुष एषः, किं तर्हि ?, गुरुपदयोग्यो भविष्यति, त|तस्तन्माता पृष्टा-तव सम्मतं यद्येष दीक्ष्यते ?, तयोक्तं पुण्यमान्या-भगवन् ! प्रसादं कृत्वा कुरुतैवं येन ममापि निस्तारो भवति, | | पुनः पृष्टोपाध्यायः-कियद्वर्षप्रमाणोऽयं ?, तयोक्तम्-एकादशशतद्वात्रिंशत्संवत्सरे ११३२ जात इति, तत एकादशशते एकच त्वारिंशत्संवत्सरे शुभलने तस्योपाध्यायीक्षा प्रदत्ता, नाम च कृतं सोमचन्द्र इति, भणित उपाध्यायैः सर्वदेवगणिः-अथ | | कियद्वर्षाण्येष परिपाल्यः, सर्व बहि मिनयनादिकं कार्य, क्रियाकलापं च शिक्षणीयः, तथा सूत्रपाठस्तेन स्वगृहे कृतो नास्ति | अतः 'करेमि भंते ! सामाइ'मित्यादि पाठ्यते, प्रथमवतदिने चासौ सोमचन्द्रमुनि तोऽस्ति बहिर्भूमौ सर्वदेवगणिना, अज्ञा-| नत्वादुद्गतानि क्षेत्राणि नोटितानि तेन, ततः शिक्षानिमित्तं रजोहरणं मुखवत्रिका च गृहीता सर्वदेवगणिना, भणितश्व-व्रते गृहीते | किं क्षेत्राणि त्रोट्यन्ते ?, तद्गच्छ स्वगृहं, ततस्तदेवोत्पन्नप्रतिभेन तेनोक्तं-युक्तं कृतं गणिना, परं मम चोटिका आसीत् तां दापय येन गच्छामि इत्युक्ते गणेराश्चर्यमभूद्-अहो लघोरपि कीदृक् सदुत्तरत्वमेतस्य ?, कीदृशं प्रतिवचनं प्रदीयते?, एषा चर्चा धर्मदेवो|पाध्यायस्याग्रे जाता, धर्मदेवोपाध्यायश्चिन्तितं-भविष्यति योग्य एषः, सर्वत्र पत्तने परिभ्रमन् लक्षणपञ्जिकादिशास्त्राणि भणितु|मारब्धः सोमचन्द्रः, एवं च भावदेवाचार्यधर्मशालायां पञ्जिकागणनार्थमेकदा गच्छन्नुद्धतेन केनापि प्रतिपादितो यथा अहो। सितपटाः! कपालिकाग्रहणं किमर्थं ?,सोमचन्द्रेणोक्तं-त्वदीयमुखचूरणार्थमात्ममुखमण्डनार्थ च,गतोऽसौ निरुत्तरो, न किमपि वक्तुं| शक्तः, भणनस्थाने गतः, तत्रानेकाधिकारिपुत्राः पञ्जिका भणन्ति, कदाचित्तेनाचार्येण परीक्षार्थ पृष्टोऽसौ सोमचन्द्र:-न विद्यते ॥२४५।।
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy