________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥२४४॥
कथं विधिसङ्घ आश्रित इत्याह
निस्सामिअसमवायं मुणिऊण य सोमचंददवमुणी । सूरी हवितु सामी जाओ जिणदत्तनामेण ||९|| निरपत्ये जिनवल्लभे परलोकं गते सति कश्चिद्धर्म्मदेवोपाध्यायस्य शिष्यः सोमचन्द्रनामा'द्रव्यमुनिः' द्रव्यलिङ्गधारी' निस्सामिअ'ति निर्गतः - निःसत्ताकीभृतः स्वामी जिनवल्लभनामा यस्यासौ निःखामिकः स चासौ समवायश्थ जिनवल्लभव्यवस्थापित विधिसङ्घनाम्ना समुदायस्तं तथाविधं 'मुणिअ'त्ति ज्ञात्वा अवगम्य सूरिर्भूत्वा केनापि संतोष हेतुविधिना सतीर्थ्यदेव भद्राचार्यादाचार्यपद मादाय जिनदत्तनाम्ना 'स्वामी' तत्समुदायनायको जातः, यदि जिनवल्लभसमुदाये सोमचन्द्रो नाधिष्ठाताऽभविष्यत्तदा तदानीमेव मिःखामिक| त्वात्तन्मतं व्युच्छिन्नसंकथमभविष्यत्, तस्मात्सोमचन्द्रेणैव तन्मतमधिष्ठायाद्य यावदच्छिन्नप्रवृत्तिमद्विहितमिति ॥ अथ जिनदत्तस्वरूपज्ञापनायान्यत्रोक्तं खरतरस्य सम्मतं भवति वा न भवत्यतः प्रत्यहं प्रातःस्मरणीयं गणधर सार्द्धशतक मेव बोध्यं तदपि प्रसङ्गतो | विचार्यमाणमभिनवनाटकमिवाभातीति कृत्वा गणधरसार्द्धशतकवृभ्युक्तं चरित्रं लिख्यते, तथाहि -किल पूर्वं जिनेश्वरसूरिसत्कश्रीधर्म| देवोपाध्यायस्य संयतीभिगतार्थाभिर्धवलकके चतुर्मासी कृताऽऽसीत्, तत्र क्षपणकभक्ता विच्छिगनाम्नः श्रावकस्य पत्नी छहडदेवी नाम्नी पुत्रसहिता तासां साध्वीनां पार्श्वे धर्मं श्रोतुं समागच्छति, ता अपि तस्याः विशेषेण धर्मकथादिकं कथयन्ति, पुरु पलक्षणं च शुभमशुभं च गुरूपदेशाद्विदन्ति, तस्याः पुत्रस्य प्रधानलक्षणानि पश्यन्ति, तल्लाभनिमित्तं च तन्मातरं बाक्षिपन्ति, | किंबहुना ?, तथाऽऽक्षिप्ता यथा कथितकारिणी जाता, ततो भणिताऽऽर्थिकाभिः - धर्मशीले ! एष त्वदीयः पुत्रो विशिष्टयुगप्रधानलक्षणधरः, तदेनं यद्यस्मद्गुरूणां प्रयच्छसि तदा तव महान् धर्मो भवति, किंच- एप समस्तजगन्मुकुटभूतो भविष्यति, तयाऽपि
जिनदचस्वरूपं
॥२४४॥