SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ जिनवल्ल श्रीप्रव- । परं प्रविशत,तागप्रीतिकं ज्ञात्वा निवर्त्य स्थानं गताः पूज्याः,श्राद्धैरुक्तं-भगवन् ! अस्माकं बृहत्तराणि सदनानि सन्ति,तत एकस्य चनपरीक्षा गृहोपरि चतुर्विंशतिपट्टकं धृत्वा देववन्दनादि सर्व धर्मप्रयोजनं क्रियते, षष्ठकल्याणकमाराध्यते, गुरुणा भणितं-तत्किमत्रायुक्तं ?, ४विश्रामे तत आराधितं विस्तरेण कल्याणक, जातं समाधानम् , अन्येधुर्गीताथैः श्रावकैर्मन्त्रितं-यदि विपक्षेभ्योऽविधिप्रवृत्तेभ्यः प्रार्श्वे ॥२३८॥ जिनोक्तो विधिन लभ्यते ततो यदि गुरोः सम्मतं भवति तदा तले उपरिच देवहगृहद्वयं कार्यते,स्वसमाधानं गुरूणां निवेदितं, गुरु|भिरप्युक्तं-जिनभवनं जिनविम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥१॥ | इत्यादिदेशनया ज्ञातं श्राद्धैः श्राद्धप्रधानैः यद्गुरूणामभिप्रेतमेवैतत् ,लोकमध्ये च वार्ता जाता यथैते देवगृहद्वितयं कारयिष्यन्तीति, | वार्तामाकर्ण्य प्रहलादनबृहत्तरेण बहुदेवश्रेष्ठिना कथितम्-एतेऽष्टौ कापालिका देवगृहद्वितयं कारयिष्यन्तीतियावत् , तत्र चोपरि टात् श्रीपार्श्वनाथ जिनभवनमधस्ताच यावच्छीमहावीरभवनं निर्मापित, श्रीजिनवल्लभवाचनाचार्यविस्तरेण समस्तविधिपूर्वकं चके | गरिष्ठा प्रतिष्ठा,सर्वत्र प्रसिद्धिर्जाता अहो एत एव गुरव इत्यादि यावत् मरुकोट्टीयश्रावकैः श्रीजिनवल्लभगणिन आचार्या विहारक्रमेण समाहृता इत्यादि यावत् श्रावकाणां धर्मपरिणाममुत्पाद्य पुनर्नागपुरे विहारं चक्रुः श्रीजिनवल्लभगणयः, अत्रान्तरे श्रीदेवभद्राचार्या विहारक्रमं कुर्वाणाः श्रीअणहिल्लपत्तने समायाताः, तत्रागतैश्चिन्तितं-प्रसन्नचन्द्राचार्येण पर्यन्तसमये ममाग्रे भणितंभवता जिनवल्लभगणिः श्रीअभयदेवसरिपदे निवेशनीयः, स च प्रस्तावोऽधुना वर्त्तते, ततः श्रीनागपुरे श्रीजिनवल्लभगणेविस्तरेण लेखः प्रेषितः-त्वया शीघ्रं समुदायेन मह चित्रकूटे विहर्त्तव्यं येन वयमागत्य चिन्तितं प्रयोजनं कुर्मः, ततः समागताश्चित्रकूटे जिनवल्लभगणयः,तथा देवभद्राचार्या अपि सपरिवाराः, पं० सोमचन्द्रोऽप्याकारितः,परं नागन्तुं शक्तोऽभृत् ,ततो महता विस्तरेण PH MAMAN RIGMAINTAININGun NIPPENaam satta m ITALUMARITRAPAR matlamtil mahilaon mmmmmmmmmmmmmmmmam AKADILIAMELIBARAHINILIPPIRAINRISHASIRAIMAITHILDREAM IL HAI ||२३८॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy