SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ P जिनवल्लभाधिकारः श्रीप्रवचनपरीक्षा ४विश्रामे ॥२३॥ A HABHARAMBI UIDARPAN अथ पौर्णिमीयकानन्तरं क्रमप्राप्तं खरतरमतं निरूपयितुमाह अह खरयरमयमूलं उस्सुत्तं जं जहाजओ जायं। पढमायरिअं नामुप्पत्ति चुस्सुत्तमवि बुच्छं ॥१॥ 'अथेति पौर्णिमीयकमतनिरूपणानन्तरं खरतरो-वक्ष्यमाणनिरुक्तिकौष्ट्रिकाद्यपरनामा लोकप्रसिद्धः तस्य मतं-तदमिमतप्रःरूपणालक्षणो मार्गः तस्य तस्मिन् वा मूलम्-आदिभृतं खरतरमतोत्पत्तिनिदानमुत्सूत्रं-प्रवचनमतिक्रम्य यादृच्छिकभाषणं 'यथा' येन प्रकारेण 'यतः' पुरुषाद् , उपलक्षणात् यस्मिन संवत्सरे इत्यादि ग्राह्यं, जातम्-उत्पन्न, तथेत्यध्याहार्य, तथा प्रथममाचार्यतन्मताकर्षकं तथा नामोत्पत्तिम्-अनुकहेतुना अमुकनाम संजज्ञे इत्यादिरूपेण खरतरादिनाम्नामुत्पत्ति, चकारः समुच्चयार्थः, उत्सूत्रं मौलादुत्सूत्रात् क्रमेण प्रवर्द्धमानं यदुत्सूत्रं जातं तद्वक्ष्ये-भणियामीति गाथार्थः ॥१॥ अथ मूलमुत्सूत्रं जिनवल्लभादेवातस्तदुत्पत्तिस्वरूपमाहकुच्चयरगच्छवासी चिइअनिवासी जिणेसरो सूरी। जिणवल्लहो अ सीसो तेण कओ दविणदाणेण ॥२॥ कूर्चपुरीयगच्छवासी चैत्यनिवासी जिनेश्वर इति नाम्ना मूरिरासीत् , तेन मूरिणा द्रविणदानेन पञ्चशतीद्रम्मद्रव्यव्ययेन जिन| वल्लभनामा श्रावकपुत्रः शिष्यः कृतः, यदुक्तं खरतरैरेव-"इतश्च तस्मिन् समये आसिकाभिधानदुर्गवासी कूर्चपुरीयजिनेश्वराचार्य | आसीत् , तत्र ये श्रावकपुत्रास्ते सर्वेऽपि तस्य मठे पठन्ति, तत्र च जिनवल्लभनामा श्रावकपुत्रोऽस्ति, तस्य जनको दिवं गतः, |तं जननी प्रतिपालयति, पाठयोग्यश्चासौ प्रक्षिप्तः तया तत्र मठे पठितुं, सर्वेभ्यश्चद्देभ्यस्तस्याधिकः पाठ आगच्छति, अथ कथंचि|त्तेन जिनवल्लभचट्टेन बहिर्गच्छता टिप्पनकमेकं प्राप्तं तत्र विद्याद्वयं लिखितमस्ति, सर्पाकर्षिणी सर्पमोचनी च, ततः कण्ठगतां HIRILLAHARIRARIAHISPLAHRAIPAHINITION Radiminimalitimalain MATHILI ॥२३॥ NEWwHI
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy