SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभाधिकारः श्रीप्रव कृत्वा यावत्प्रथमा विद्या प्रत्ययाय पठिता तावत्स्फुटाटोपभीषणाः फुत्कुर्वाणाश्चञ्चलचलजिहायुगलाः स्फुरदरुणलोचनाः सर्वाचनपरीक्षाभ्यो दिग्भ्य आगच्छन् ते विद्याप्रभावाकृष्टाः महानागाः, निर्भयचेतसा चिन्तितं तेन-भूतप्रत्ययेयं विद्या, पुनरुचारिता द्वितीया, त४विश्रामे स्थाः प्रभावेण पुनः पश्चान्मुखाश्चलिताश्चक्षुःश्रवसः,एतच्च तत्स्वरूपं श्रुतं सूरिणा.ज्ञातं च-निश्चितं साचिको गुणाधिकः पुण्यपात्रमेषः,त||२३२।। स्मादात्मसात्कत्तुं युक्त इति,ततस्तं द्राक्षाखजूराक्षोटकखण्डमण्डकमोदकादिदानपुरस्सरं वशीकृत्य तन्मातरं मधुरवचनैः संबोधयामास, | यदुत एष त्वदीयपुत्रोऽत्यन्तप्राज्ञः मूर्तिमान साचिकः, किंबहुना ?, आचार्यपदयोग्योऽस्ति, तदेनमस्मभ्यं प्रयच्छ, एषा तावकीना देवकुलिका अन्येषां च निस्तारको भविष्यतीत्यत्रार्थे नान्यथा किंचिद्वक्तव्यमित्यभिधाय द्रम्मशतपञ्चकं तस्या हस्ते प्रक्षिप्य | क्षिप्रं दिदीले, जिनवल्लभोऽध्यापितस्तेन समस्ता लक्षणच्छन्दोऽलङ्कारतकंग्रहगणितादिका निरवद्य विद्याः, कदाचित्तस्याचार्यस्य ग्रामादौ प्रयोजनमुपतस्थे, ततो गच्छता पण्डितो जिनवल्लभो भणितो-भोस्त्वया तावत् सर्वाऽपि चिन्ता कर्तव्या यावत्प्रयोजनमनुशील्याहमागच्छामि. विनयप्रणतोतमाङ्गेन जिनवल्लभेनोक्तं-पूज्यैर्यथाऽऽदिष्टं तथा विधास्ये, परमाराध्यैः कार्य निष्पाद्य शीघ्रमागन्तव्यमिति, गतोऽसौ ग्रामान्तरं, ततो द्वितीयेऽसि चिन्तितं जिनवल्लभेन-भाण्डागारमध्ये मञ्जूषा पुस्तकभृता दृश्यते, तदेतेषु पुस्तकेषु किमस्तीति भालयामि, यतस्तद्वशं सर्वमपि जातमस्तीति छोटितमेकं पुस्तकं, तच्च सिद्धान्तसत्कं, तत्रोक्तं पश्यति-"साधुना द्विचत्वारिंशद्दोषविशुद्धेन पिण्डेन गृहस्थगृहेभ्यो मधुकरवृत्या गृहीतेन संयमनिर्वाहहेतवे देहधारणा कर्तव्या, न कल्पते यतीनां सचित्तपुष्पफलादिकं हस्तेनापि स्पष्टुं, किमङ्ग तादृशमाहारयितुं ?, न युक्त एकत्र निवासी मुनीनामित्यादिविचारान् दृष्ट्वा मनसा विस्मितश्चिन्तयामास-अहो अन्य एव स कश्चिद्वताचारो येन मुक्तौ गम्यते,विसदृशस्त्वस्माकमेष समाचारः,स्फुटं दुर्गतिग INHIRUPattimumAPRINHe HIRAINRIALAIHIRAI lammmmmmmmm NEDRISHTIHDPATIANETSAMPAHARIHANIMHARI ॥२३॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy