________________
श्रीप्रवघनपरीक्षा ३विश्रामे ॥२३०॥
RPIRANILAMIL
उपसंहारः
चक्षुःप्रभावरहितो भवति, अयं हि जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, तथा कुपक्षकौशिकसहस्रकि- रणसंजितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपक्षविशेषः पौर्णिमीयको निजचक्षुः-कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य | स्वमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरपि सुदृष्टिर्भवति, एवंविधः पौर्णिमीयकः कथित इति गाथार्थः ॥१४२॥ अथायं पौर्णिमीयकः कस्मिन् संवत्सरे कस्मिश्च गुरौ विद्यमाने कथित इति प्रदर्शनाय गाथामाह
नवहत्यकायरायकिअसममहिममि चित्तसिअपक्खे । गुरुदेवयपुण्णुदए सिरिहीरविजयसुगुरुवारे॥१४३॥ इअसासणउदयगिरिं जिणभासिअधम्मसायराणुगयं। पाविअपभासयंतो सहस्सकिरणोजयउ एसो॥१४४||
प्रथमविश्रामोक्ता बोध्या।।१४३॥ अथैतत्प्रकरणकर्तनामर्गम्भिताशीरभिधायिकां गाथामाह-प्राग्वत् ॥१४४॥
I
इअकुवाखकोसिअसहस्सकिरणंमि पवयणपरिक्खापरनामंमि पुण्णिममयनिराकरणनामा तइओ विस्सामो सम्मत्तो
ARRATIRANUPURIHARIP
इति श्रीमत्तपागणनभोमणिश्रीहीरविजयसूरीश्वरशिध्योपाध्यायश्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे पौर्णिमीयकमतनिराकरणनामा
तृतीयो विश्रामो व्याख्यातः ग्रन्थाग्रं २०७२॥
॥२३०॥