________________
in
योगानयत्यं
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२८॥
उपधानं पुनर्येन केनापि पुरुषेण यथा तथा रचितेन श्रुतेन नाज्ञा-जिनाना न भवति,किंतु पुरुषविशेषेण-आगमव्यवहारिणा | 'रचनाविशेषे सूत्ररचनात्मके श्रुते 'यथायोग्य' योग्यस्यानतिक्रमेण, धन्यबेरिवागमव्यवहारकाले उपधानं न भवत्यपि,आगमस्य | बलववेन, अनियतविधिरपि कश्चित कस्यचित्संभवति, नियतविधिनोपधानं श्रुतव्यवहारकाले भवत्येवेति यथायोग्यमितिपदमिति गाथार्थः ॥१३७॥अथ दृष्टान्तमाहजह सुअकेवलिरइए निज्जुत्तिमुहंमि नत्थि उवहाणं। पजोसवणाकप्पे अस्थि तओ तंपि णेगविहं ॥१३८॥
यथा श्रुतकेवलिना श्रीभद्रबाहुस्वामिना रचिते नियुक्तिप्रमुखे-आवश्यकादिनियुक्त्युपसर्गहरजइजासमणेभयवमित्यादि| स्तोत्रादावुपधानं नास्ति, अस्ति च श्रीपर्युषणाकल्पसूत्रे, कर्तृमाम्येऽपि रचनाविशेष एवोपधानं भणितं, यत एवं ततस्तदपि-उपधानमपि अनेकविधं-नानाप्रकारं कालिकोत्कालिकादि, नियतदिननियततपोलक्षणं जिनाज्ञया, न पुनः स्वेच्छया, अत एवाचाराने पञ्चाशदिनाचमको योगः स्थानाङ्गे तु ग्रन्थगरीयस्त्वेऽप्यष्टादशदिनात्मक इत्यादिमुरिपरम्परायातविधिनेतिगाथार्थः ॥१३८॥ | अथ राकामतोत्सूत्रोपसंहारमाह -
इअ पुषिणममयमूलं उस्सुत्तं तिविहमेअमिहमुत्तं । साहपइष्टाचउदसिमहानिसीहाण पडिसेहो ॥१३९॥
इति-प्रागुक्तप्रकारेण पूर्णिमामतमूलमेतद् उत्सूत्रं त्रिविधमिहोक्तम् , एतत्किमित्याह-'साह'त्ति साधुप्रतिष्ठा 'नउदसी'ति पदैकदेशे पदसमुदायोपचाराच्चतुर्दशीपाक्षिक महानिशीथं-श्रीमहानिशीथसंज्ञक सूत्रं ततो इन्द्वस्तेषां प्रतिषेधः, साधुप्रतिष्ठाप्रतिषेधः अर्थात् श्रावकप्रतिष्ठेति मार्गनाशोन्मार्गदेशनारूपं महोत्सूत्र, तथा चतुर्दशीपाक्षिकनिषेधः अर्थात्पूर्णिमापाक्षिकाभ्युपगम इत्यत्रापि
AMALININDIANRAIHIRAINING