SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२५॥ उपधाने योग्यायोग्यौ HanilRISHumentalian auntineline NIPATHARS CHITRIANHAIMILAIIMSHINDILIAMAILOPMIRANSL a lmi a HALA राधनरसिकः-उपधानादितपःप्रभृतिलक्षणेन विधिनाऽऽराधने तत्परः, अथवा गुरूपदेशमपि, अपिरेवार्थे, गुरूपदेशमेवाभिमुखः तदाराधनादिविषये गुरूपदेशश्रवणे समुत्सुको 'विशेषः सामान्यालिङ्गित एवेतिन्यायात सामान्यलक्षणयुक्तो यदि तदाराधनविधिरसिकस्तर्हि विशेषेणेतिगम्यं योग्यो भवतीतिगाथार्थः ॥१३०॥ अथ योग्यस्य लक्षणमाह-- बुग्गाहिओ अजो सोऽणरिहो अहवा परम्मुहो विहिओ। महसुअखंधज्झयणे कुवववरगुख सवणेऽवि ॥१३१॥ _ व्युद्ग्राहितः-कुपाक्षिकवासितो यः सोऽनह:-अयोग्यः, क्व?-महाश्रुतस्कन्धाध्ययने,तस्य नमस्काराध्ययनं न युक्तमित्यर्थः, अथवा अन्युग्राहितोऽपि विधितो-विधिकरणात्पराङ्मुखः, किमनेनोपधानतपोविधिनेत्येवंरूपेण तद्विधिश्रद्धानविकलः, परं| व्युग्राहितापेक्षयाऽल्यदोषभाग्, मार्गपतितत्वात् , कदाचित्कथंचिच्छद्धानसंभवस्याशाप्रतिबद्धत्वात् , अनर्हः, किंवत् ?-'कुपाक्षिकवर्गवत् ' यथा कुपाक्षिकसमूहः पञ्चमङ्गलाध्ययनानहः, आस्तामध्ययनं दूरेण, श्रवणेऽपि न योग्यः, न चैवं दृष्टान्तदान्तिकयोरैक्यमित्याशङ्कनीयं, व्युद्ग्राहितस्य कुपाक्षिकमार्गाद्भिमस्यापि संभवादितिगाथार्थः ॥१३१॥ अथ कुपाक्षिकवर्गस्याहनामादिश्रवणमपि नोचितं, तत् कथमित्याह| जणं कुमईवग्गो अरहंताईण णाम समरंता। पइसमयं मह पावं अणंतभवकारणं जणइ ॥१२३॥ - यद्-यस्मात्कुमतिवर्गोऽहंदादीनां नाम स्मरन् , अपिर्गम्यः स्मरनपि, प्रतिसमयमनन्तभवकारणं महापापं जनयति-अञ्जयतीति | गाथार्थः ॥१३२॥ अथ तादृशं पापं कथमित्याह निअनिअमयाणुरत्ते अरिहंताईवि मणसि काऊणं । माइजा तमजुत्तं कलंकदाणं महंताणं ॥१३३॥ animmammin IDRPALI ५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy