SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥२२१॥ एवम् - अमुना प्रागुक्तप्रकारेण 'चित्र'ति निश्चितं सामायिकात् पृथग्भूतः पञ्चमङ्गलः - 'नमो अरिहंताण' मित्यादि 'पढमं मंगल'मितिपर्यन्तनमस्कारलक्षणः स्कन्धो भण्यते अन्यथेति - सामायिकादपृथक् भूतविवक्षायां सामायिकाध्ययनसंबन्धविवक्षायां तदेक| देश :- सामायिकाध्ययनैकदेशः, एष विदुषां पण्डितानामुपदेशो - वचनमितिगाथार्थः || १२२|| अथ पुनरपि पराशङ्कामाह सकस यसकथए उवहाणं नेष संभविज्जावि । ता कह नराण हुज्जा ? इअ संकप्पो महापावो ॥ १२३ ॥ ननु शक्रस्तव विषयमुपधानं वादिनां पञ्चत्रिंशद्दिनमानं, तच्च शक्रस्तवे शक्रस्य- इन्द्रस्य न संभवेदपि, 'ता' तर्हि 'नराणां' मनुष्याणां कथं भवेत् ?, इति- अमुना प्रकारेण संकल्पो - विकल्पना 'महापापः ' महामोहनीयहेतुकोऽयं विकल्प इति गाथार्थः ॥ १२३ ॥ अथ तद्विकल्पं निराकरोति | सक्कत्थओ अ दुविहो देवकओ तहय गणहरेण कओ । दुण्हं सकयत्तणओ असंभवा हुज उवहाणं ॥ १२४ ॥ शक्रस्तवस्तु द्विविधः - देवकृतः शक्रादिदेव जनितः तथा गणधरेण कृतश्च तत्रैकश्चकारो देवकृतेऽनेकभेदसूचकः, नहि देव| कृतोऽपि शक्रस्तव एकः स्वरूपेण स्यात्, किंतु शक्रविजयसूर्याभादिदेवा यथावसरं कर्मक्षयोपशमवैचित्र्याद्भिन्नान् भिन्नान् पठितवन्तः, अत एव देवकृताः शक्रस्तवा: अनियतपाठाः सर्वेषामपि शक्रस्तवाभिधानं च प्रायः शक्रकृतशक्रस्तवानुकारित्वादेव, एवं गणधरकृतेऽपि बोध्यं, 'दुहं' ति द्वयोः शक्रगणधरयोः स्वकृतत्वादुपधानमसंभवि भवेदिति गाथार्थः ॥ १२४ ॥ अथ कथमसंभवीत्याह उस मुद्दे साण्णापमुहोवहाणकिरिआओ । गुरुपुत्रे अज्झयणे हवंति सकर्यमि नेव गुरू ॥ १२५ ॥ उपधानस्थापना | ॥२२९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy