SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ HAPPI पंच श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२०॥ मंगलस्य महाश्रुतस्कन्धत्वं RITA PANI | तावदध्ययनरूपं तस्याप्यादिभृतं नमस्कारसूत्रं, तच्चाध्ययनैकदेशरूपं कथं श्रुतस्कन्धः?, श्रुतमात्रे प्रथमतयाऽध्ययनीयाहत्वाद्वेति | पराशयं चेतसि कृत्वा गाथामाह सबभंतरभूओ पंचनमुकार तेण तहभूओ। भण्णइ महसुअखंधो रुक्खे साहाण जह मूलं ॥१२०॥ .. येन कारणेन सर्वाभ्यन्तरभूतस्तेनैव कारणेन पञ्चनमस्कारस्तथाभूतः सन्-सर्वाभ्यन्तरभृतः सन् महाश्रुतस्कन्धो भण्यते, सर्वश्रुतमूलभृतत्वाद् , दृष्टान्तमाह-वृक्षे शाखानां मूलं स्कन्धो यथा भण्यते "खंधाउ पच्छा समुवंति साहा" (५-४१६०) इत्या| गमवचनाल्लोकप्रतीतत्वाच्चेति सिद्धं श्रुतस्कन्धत्त्वं नमस्कारस्येतिगाथार्थः ॥१२०॥ अथ सामायिकाध्ययनस्यैकदेशत्वेऽपि श्रुतस्क-| न्धव्यपदेशे दष्टान्तमाह पउमद्दहजलदेसो पिहन्भूओ खंधसिंधुकुंभंभो। तित्थयरोवि अ देवो नरजाइपुढो न तप्पडिओ॥१२१॥ 'पद्महदजलदेशः' हिमवच्छिखरिस्थितस्य पद्मोपलक्षितो हृदःहतस्य जलदेशस्तदंशभूतः सन् तत्पृथक्भूतः स्कन्धसिन्धुकुम्भाम्भो भव|ति, समाहारद्वन्द्वः,अयं भावः-ततः पृथग्भूतः स्कन्धोऽयं सिन्धुनदीयं कुम्भाम्भ इदमित्यादिव्यपदेशं लभते, अत्र देशोऽपि स्कन्धाद्यनेकव्यपदेशभाग प्रदर्शितः, तथा तीर्थकरोऽपि नरजातेः पृथक्भूतः-बुद्ध्या ततः पृथग्विवक्षितो देवो भवति-देवत्वं भजते, न पुनस्तत्पतितः, तत्र-मनुष्येषु पतितस्तत्पतितः,मनुजोऽयमिति सामान्यनाम्ना पतितोऽपीति, व्यपदेशभेदः पार्थक्ये दर्शित इति| गाथार्थः ॥१२१।। अथ विवादापन्ने नमस्कारे योजनामाह- .... एवं चिअ सामाइअपिहब्भूओ पंचमंगलो खंधो । अण्णह तदिकदेसो एसो विउसाण उवएसो॥१२२।। PRASAILAIMPAL
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy