SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१३॥ उपधानाश्रद्धानेआशातना P Mammmmmmmmmmusalimmelanmilim MARATHAHAHAHILAAmmusalmanianimIIIIIIII Hanumm का आज्ञेत्याहआयारो खलु आणा तत्थवि उवहाणमिह महायारो। तयभावे जाणाणा महई आसायणा समए ॥१०४॥ आचार:-कालाद्यष्टप्रकारो ज्ञानाचारः, यदुक्तं-"काले विणए बहुमाणे उबहाणे तहा अनिण्हवणे । वंजणमत्थतभए अट्ठविहो णाणमायारो ॥१॥' श्रीदश०नि० । खलुरवधारणे, तत्रापि-कालादिग्वष्टस्वप्याचारेष्विह-प्रवचने उपधानं महाचारः,सम्यग्वर्णाछुच्चारापेक्षया महानाचारः, तदभावे-उपर्युक्तकारणेन उपधानाभावे अनाज्ञा या सा महती आशातना समये इति गाथार्थः॥१०४॥ | अथ हेतुहेतुमद्भावेन उक्तं समर्थयति तेणं तीए जुत्तं अणंतभवभमणमेव जीवाणं ।जं दीसह अज्झयणं विणावि तं तत्थिमं बुच्छं ॥१०५॥ उपधानाभावोऽनाज्ञा, सा च महती आशातना,तेन कारणेन तया-आशातनया जीवानामनन्तभवभ्रमणमेव युक्तम् ,आशातना| यास्तद्धेतुत्वाद् , यदागमः-"आसायण मिच्छत्तं आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं कुबइ दीहं च संसारं ॥" इत्यु|पदेशमालायां (४१०) तदिनापि-उपधानोद्वहनं विनापि यदध्ययनं सामायिकादिसूत्राणां दृश्यते तत्रेदं वक्ष्ये-अनन्तरगाथायां | भणिष्यामीतिगाथार्थः ॥४॥ अथ वक्ष्ये इति यदुक्तं तदाह उवहाणवहणआसाजुत्ताणं जुत्तमेव अज्झयणं । जह जा छज्जीवणि अहिज्ज पव्वजआसाए ॥१०६॥ उपधानवहनाशा-सति सामर्थ्य सति च प्रस्तावे उपधानोद्वहनं करिष्यामीतिरूपा तया युक्तानामुपधानश्रद्धानपूर्वकतद्वहनाशाकलितचेतसामध्ययनं-सामायिकादिसूत्राणां पठनं युक्तमेव, दृष्टान्तमाह-यथा प्रव्रज्याशया-दीक्षाग्रहणेच्छया यावत् षड्जीवनिकं ANIRAMITRAIPRITHIMIRANIRAHIMINAINITALIBAIMERAITAMARHIFAIRS ॥२
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy