________________
श्रीप्रव चनपरीक्षा
३ विश्रामे
॥२०५॥
| हेआ, लहुअत्तं च आणेति, ता तस्स केवलं धम्मकहाए गोअमा ! भत्ती समुप्पाइजर, तओ णाऊण पिअधम्मं दधम्मं भत्तिजुत्तं | ताहे जावइअं पच्चक्खाणं निव्वाहेउं समत्थो भवति तावइअं कारवेज्जर, राइभोअणं च दुविहं तिविहं चउव्विहेण वा जहासत्तीए पश्चखाविजइ (२८) इमा गोअमा पनयालाए नमुक्कारसहिआणं चउत्थं, चउवीसाए पोरिसीहिं बारसहिं पुरिमड्ढेहिं दसहिं अवड्डेहिं छहिं | निव्वीइएहिं चउहिं एगट्टाणेहिं दोहिं आयंविलेहिं एगेणं सुद्धच्छायंबिलेणं अव्वावारत्ताए रोद्दज्झाणविगहाविरहिअस्स सज्झाएगम्गचितस्स एगमेव आयंबिलं मासकखमणं विसेसिज्जा, तओ अ जावइअं तवोवहाणगं वीसमंतो करिजा तावहअं अणुगुणेऊण जाहे | जाणेज्जा जहा णं एत्तिअमितेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पाढिज्जा, ण अण्णहत्ति (२९) से भयवं ! पभू| अकालातिकर्म एअं जइ कयाइ अवंतराले पंचत्तमुवगच्छे तओ नमुक्कारविरहिए कहमुत्तमहं साहेज्जा ?, गोअमा ! जंसमयं चैव सुत्त| त्थोवयारनिमित्तेण असढभाव ताए जहासत्तीए किंचि तवमारभेज्जा तंसमयमेव अहिअसुत्तत्थोभयं दडव्वं, जओ णं सो तं पंचनमुकारं सुत्तत्थोभयं ण अविहीए गिण्हे, किंतु तहा गिण्हे जहा भवंतरेसुंपि ण विप्पणस्से, एअज्झवसायत्ता आराहगो भवेज्जा (३०) से भयवं ! जेण उण अण्णेसिमहीयमाणाणं सुआवरणखओवसमेण कण्णहाडितणेण पंचमंगलमहीअं भवेज्जा सेऽवि अ किं तवोवहाणं करेज्जा १, गोअमा ! करिज्जा, से भयवं ! केणं अद्वेणं १, गोअमा ! सुलहबोहिला भनिमित्तेणं, एवं चेआई अकुल्हमाणे णाणकु| सीले " (३१) ति । इतिश्रीमहानिशीथे तृतीयाध्ययने व्यक्तमेव श्रावकाणां कालादिष्वष्टस्वप्याचारेषु महाचारत्वेनोपधानं, | तद्विविश्व सूत्रारूपेणोक्त इति गाथार्थः।। ८९ ।। अथैवमुपधानविधौ सिद्धे राकारक्तादीनां दुर्व्वर्चनमुद्भाव्य दूषयितुमाह
अह महानिसीह तुम्हं न पमाणं तंपि किं सबुद्धीए । पुवायरिअवएण व ? बुञ्चिज्जइ आइमो अहमो ||९०॥
श्रीमहानिशीथप्रामाण्यम्
॥२०५॥