SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ W re उपधान सिद्धिः श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०४॥ Immmm maami (२६) से भयवं ! सुदक्कर पंचमंगलमहासुअखंधस्स विणओवहाणं पण्णत्तं, महती अ एसा निर्जतणा कहं बालेहिं कजति ?, गोअमा! जे णं केइ ण इच्छेजा एवं निअंतणं अविणओवहाणेण चेव पंचमंगलाइसुअणाणमहीजंति अज्झावेइ वा अज्झावयमाणस्स वा अणुण्णं वा पयाइ से ण भवेजा पिअधम्मे ण हवेज्जा दढधम्मे ण भवेज्जा भत्तिजुए हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थोभए हीलिज्जा गुरुं, जेणं हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थोभए जाव णं गुरुं से णं आसाएज्जा |अतीताणागयवट्टमाणे तित्थयरे,आसाएज्जा आयरिअउवज्झायसाहुणो,जे णं आसाएज्जा सुअणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहआलमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संकुडविअडासु चुलसीइलक्खपरिसंखाणासु सीओसिणमिस्सजोणीसु तिमिरंधयारदुग्गंधामिज्झविलीणखारमुत्तोज्झसंभपडिहत्थं वसजलुपूअदुद्दिणविलिचिल्लरुहिरचिल्लखल्लचिखिल्लदुवंसणजंबालपंकबीभच्छघोरगब्भवासेसु कटकटतचलचलस्स टलटलटलस्स रजंतसंपिंडिअंगमंगस्स सुइरं निरंतणा,जे उणं एवं विहिं फासेजा णो णं मणयंपि अइअरेजा जहुत्तविहाणेणं चेव पंचमंगलपभिइसुअणाणस्स विणओवहाणं करेज्जा से णं गोमा ! णो हीलिज्जा सुत्तं णो हीलिज्जा अत्थं णो हीलिज्जा सुत्तत्थोभए,से णं णो आसाएज्जा तिकालभावितित्थयरे, णो आसाइज्जा तिलोगसिहरवासी विहूअर-- | यमले सिद्धे, णो आसाएज्जा आयरिअउवज्झायसाहुणो, सुठ्ठयरं चेव भवेज्जा पिअधम्मे दधम्मे भत्तीजुत्ते एगतेणं भवेज्जा| | सुत्तत्थाणुरंजिअमाणससद्धासंवेगमावण्णो, से एस णं ण लभेज्जा पुणोर भवचारगे गब्भवासाइअं अणेगहा जंतणंति (२७) णवरं गोअमा! जेणं चाले जाव अविण्णायपुण्णपावाणं विसेसो ताव णं से पंचमंगलस्स णं गोमा! एगंतेणं अओगे, ण तस्स पंचमंगलस्स णं महासु-यक्खंधस्स एगमवि आलावगं दायव्वं,जओ अणाइभवंतरसमजिआसुहकम्मरासिदहणमिणं लमित्ताणं न बाले सम्ममारा manmainal INFRIALITAPER ॥२०४||
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy