SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥२०३॥ ह्रावणाए वा गणिस्स का अणुण्णाए वा सत्त वारा परिजवेअव्वा, नित्थारगपारगो होइ, उत्तमट्ठपडिवण्णे वा अभिमंतिजइ, आराहगो भवति, विग्धविणायगा उवसमंति, सूरो संगामे पचिसंतो अपराजितो भवति, कप्पसम्मत्तीए मंगलवहणी खेमवहणी हवर, | तहा साहुसाहुणिसमणीवासगसद्धिगा सेसा सम्मत्तसाहम्मि अजणच उडिहेपि समणसंघेण नित्थारगपारगो भवेजा, धन्नो संधु| ष्णलकवणोसि तुमंतिउच्चारेमाणेणं गंधमुट्टीओ घेत्तव्थाओ, तओ जगगुरूणं जिणिंदाणं पूएगदेसाओ गंधड्ढा मिलाणसियमल्लदामं ग्रहाय सहत्थेणं उभयखंधेसुमारोवयमाणेणं गुरुणा णीसंदेहमेवं भाणिअव्वं, जहा भो भो जम्मंतरसंचिअगुरुगुरुय पुष्णपभारसुलद्धसुविदत्तसुसहलमणुअजम्म देवाणुप्पिआ ! ठइअं च निरयतिरिअगइदारं तुब्भंति, अबंधगो अ अयसअकित्तिनीआगोचक्रम्मविसेसाणं तुर्मति, भवंतरगयस्सावि न दुल्लहो तुम्भं पंचनमुकारो भाविजम्मंतरेसु, पंचनमुकारप्पभावओ अ जत्थ२ उववजेजा तत्थ तस्थ उत्तमा जाई उत्तमं च कुलरुवारोग्यासंपयंति, एअं निच्छइओ भवेजा, अण्णं च पंचनमुकारपभावओ ण भवइ दासत्तणं न दारिद्ददुहगहीणजोणिअत्तं ण विगलिंदिअत्तंति, किं बहुएणं १, गोअमा ! जे केइ एआए विहीए पंचनमुकारादिसु| अण्णाणमहिजित्ताणं तदत्थाणुसारेण पयओ सव्वावस्सगाइणिच्चाणुट्ठणिजेसु अट्ठारसीलंगसहस्सेसु अभिरमेजा से णं सरागत्ताए जड़ न निव्वुडे तओ गेविअणुत्तरादीसुं चिरमभिरमिऊणेह उत्तमकुलप्पसूई उक्किट्ठलट्ठसव्वंगसुंदरचं सव्वकलापत्तट्ठजणमणाणंक्यारितणं च पाविऊण सुरिंदोत्रमरिद्धीए एगंतेणं च दयाणुकंपापरे निच्चिन्न कामभोगो सद्धम्ममणुट्ठेऊणं विहुअरयमलो सिज्झिजा (२५) से भयवं ! किं जहा पंचमंगलं तहा सामाइअमाइअमसेसंपि सुअणाणमहिजिणेअव्वं १, गोअमा ! तहा चैव विणओवहाणेणमहीअव्वं, नवरमहिजिणित्तुकामेहिं अट्ठविहं चेव णाणायारं सव्वपयत्तेणं कालाई रक्खेजा, अष्णहा महासायणंति इत्यादि यावत् उपधानसिद्धिः ॥२०३॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy