SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ उपधानसिद्धिः श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९७॥ न पुनः श्रावकाणामपि, न चेदमेवास्तामितिवाच्यं, साधूनामष्टविधो ज्ञानाचारः श्रावकाणां चोपधानवर्जः सप्तघेति क्वाप्यागमे विविच्य व्यक्तेरनुपलम्भात् , परं देशविरतिसविरत्योराराधनतपोविधौ भेदो यथा 'सामाइमि उ कए समणो इव. सावओ हवइ जम्हा' इत्यत्र साधुसाम्येऽपि न सर्वथा साम्यं, किंतु देशेन, तद्वशाच्च तमुद्दिश्य कृतमप्यन्नादिकं भुते श्रावको, न पुनः साधुः, एवमन्योऽपि भूयान् भेदः,एवं साधूनां श्रीआवश्यकश्रुतस्कन्धस्याष्टदिनात्मको योगः श्रावकाणां च वक्ष्यमाणः श्रीमहानिशीथोक्तो विधिरुपधानसंज्ञितः, यद्यप्युपधानशब्देन सामान्यतः श्रुताराधनतपोविशेषो भण्यते तथापि विविच्यमानो मुनीनां योगापरपर्यायमुपधानं श्रावकाणां तु पर्यायवियुतमेवोपधानमिति बोध्यं, नन्वेवमाराधनविधिभेदः कथमितिचेजिनाज्ञाया अर्चनीयत्वात् , किंचउद्दिष्टभोजित्वेनारम्भपरिग्रहवतां कश्चिद्धेदो वक्तव्यः, स च पर्यालोच्यमानोऽयमेव, दृश्यते च लोकेऽपि समानरोगोपशान्तावपि कालपुरुषवयःप्रत्युपेक्षणया औषधादिपथ्य विधौ भेदः, परं पथ्यं तूभयोरपि देयमेव, किंच-एक एवाराध्यो भिन्न भिन्नाराधकापेक्षया मिन्नस्वभावेनैव परिणमति, यतो विद्यमानोऽर्हन साध्वानीतमेवाहारं भुञ्जानः साधुमपेक्ष्याहारभोक्तृतया परिणतः पूजास्वादकतया तु देवादिकमपेक्ष्यैव एवं बोध्यः, नहि येनैव विधिना साधुना प्रतिमा आराध्यते तेनैव विधिना श्रावकेणापीति, प्रवचनम| र्यादाभङ्गापत्तेरित्यलं प्रपञ्चेनेति द्वितीयविकल्पे उपधानमिति नामापि सिद्धान्ते नोपलभ्यते इति प्रथमो विकल्पोऽसिद्धताग्रस्तो दर्शित इति गाथार्थः ।।८८॥ अथ द्वितीयविकल्पसंबन्धिनं द्वितीयविकल्पं दूषयितुमाह नहि कत्थवि सिद्धंते सवंसविही लभिज कीएवि । बिइए महानिसीहे सूआ उवहाणकिरिआए ।।८९॥ क्रियमाणोऽपि विधिः किं सकलः सूचारूपो वेति चेतसि विकल्प्य प्रथममसंभवेन दूषयति-'नहीं'ति नहि क्वाप्यागमे कस्या mariammmmmmmmmmmmmi AISHIPTIMIDNIGHTINimadiram ॥१९७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy