________________
श्रीप्रव चनपरीक्षा ३ विश्रामे
॥१९६॥
AVENTU
| दुग्गतिपडणुवधरणा उवहाणं जत्थ जत्थ जं सुते । आगाढमणागाढे गुरु लहु आणादसगपडिआ || १ || इति श्रीनिशीथभाष्यम् - एत|च्चूर्णिर्यथा - इआणि उवहाणेत्तिदारं, तं दवा भावा य, दवे उचहाणगादि भावे इमं - दुग्गति गाहा ॥ दुट्ठा गती दुग्गती दुकूखं वा जंसि विञ्जति गतीए एसा दुग्गती, विषमेत्यर्थः कुत्सिता वा गतिर्दुर्गतीः, पतणं पातः, तीए दुग्गतीए पतंतमप्पाणं जे धरेति तं उवहाणं भण्णति, तं च जत्थ जत्थति - एम सुत्तवीप्सा जत्थ उद्देसगे जत्थ अज्झयणे जत्थ सुअकखंधे जत्थ अंगे कालुकालिअअंगाणंगेसु नेआ, जमिति जं उवहाणं णिवीतितादितं तत्थ तत्थ सुत्ते श्रुते कायवमिति वक्कसेसं भवति 'आगाढाणा गाढ' त्ति जं च उद्देसगादिसुतं भणितं तं सवं समासओ दुविहं भण्णति, आगाढमणागाढं वा, तं च आगाढसुअं भगव - तिसुआइ, अणागाढमायारमाती "त्यादि श्रीनिशीथचूणों, तथा - " उवहागं पुण आयंबिलाई जं जस्स वण्णिअं सुत्ते । तं तेष्वेव उ देअं | इहरा आणाइआ दोसा || १ || (५७९) इतिपंच वस्तुकसूत्रे, अस्या वृत्तिः-उपधानं पुनराचामाम्लादि यद्यस्याध्ययनादेवर्णितं सूत्र एव-आगमे तदध्ययनादि तेनैव तु देयमितरथा - अन्यथादाने आज्ञादयो दोषाश्चत्वार इतिगाथार्थः । इति श्रीहरिभद्रसूरिकृतवृत्तौ सर्वपत्र १५२ पुस्तके पत्रे ५१, एवं दशवैकालिकनियुक्तावपि "काले विणए बहुमाणे उवहाणे" इत्यादि, न चैतत्साधूनामेवेाक्तमिति वाच्यं श्रुताराधनतपोविशेषस्य यथासंभवं यथाज्ञं वोभयोरपि सम्मतत्वात्, नहि सामायिकादिषडध्ययनात्मकस्य श्री आवश्य | कथुतस्कन्धस्य अध्ययनमधिकृत्य द्वयोरप्यधिकारादेकस्य श्रुताराधनतपोविशेषो युक्तो नेतरस्येति वक्तुं शक्यते, तस्माच्छुतस्कन्धस्य तदध्ययनानां चाराधनं निशीथचूर्ण्यादिषु साधूनुद्दिश्योक्तमप्युपलक्षणात्तदनुयायिनः श्रावकस्यापि यथाज्ञं युक्तमेव, यथा “कालेण निक्खमे भिक्खू" इत्यादावनुक्ताऽपि साध्वी साध्वनुयावित्वात् परिगृह्यते, अन्यथा कालादिरष्टधा ज्ञानाचारः साधूनामेव संपद्यते,
उपधानसिद्धिः
॥१९६॥