________________
उपधानसिद्धिः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९८॥
A
BPMAMAIRITTARI
ANIRAMATIPRITAMITBPun
अपि क्रियायाः 'सर्वाशविधिः' सर्वप्रकारेण सर्वोऽपि विधिरुपलभ्यते, तथात्वे च गुरुपरिपाट्या वैफल्यापतेरितिपूर्वार्द्धन प्रथमो विकल्पोऽसंभवेन दृषितः, अथ द्वितीयः सूचालक्षणश्चेत्तर्हि सुस्थं संपन्न, यतःश्रीमहानिशीथे उपधानक्रियायाः श्रावकाणामपि | श्रुताराधनतपोऽनुष्ठानस्य सूचाऽस्त्येव, अथाहि-'तत्थ एएसिं अट्ठण्हंपि संपयाणं गोअमा ! जे केइ अणोवहाणेण सुपसत्थं णाणमहीअंति अज्झायंति वा अहीअंते वा अज्झावयंते वा समणुजाणंति तेणं महापावकम्मा, महतिं सुपसत्थणाणस्सासायणं कुवंति (१०) से भयवं! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायक्वं?, गोअमा! पढम णाणं ततो दया, दयाए अ सबजगजीवपाणभूअसत्ताणं अत्तसमदरिसित्तं जाव (इत्यादि यावत्) सत्रुत्तमं सोक्खंति, ता सबमेवेअंणाणाओ पवत्तिजा जाव (इत्यादि यावत् ११) इ-| |माए विहीए पंचमंगलस्स णं विणओवहाणं कायक्वं, तंजहा-सुपसत्थे चेव तिहिकरणमुहुत्तनकखत्तजोगलग्गससीबले विप्पमुक्क| जायाइमयासंकेण संजायसद्धासंवेगसुतिवतरमहंतुल्लसंतसुहज्झवसायाणुगयभत्तिबहुमाणपुत्वं निणिआणदुवालसभत्तट्टिएण चेइआ
लए जंतुविरहिओगासे भत्तिभरुच्छसिअसरोमावलीए पप्फुल्लवयवयण(णयण)सयवत्तपसंतसोमथिरदिट्ठी नवनवसंवेगसमुच्छलं| तसंजायबहलघणनिरंतरअचिंतपरमसुहपरिणामविसेसुल्लासिअजीववीरिआणुसमयविवड्दतपमोअसुविसुद्धसुनिम्मलविमलथिरदढयरंतकरणेणं खितिनिहिअजाणुसिअउत्तमंगकरकमलमउलसोहंतंजलिपुडेणं सिरिउसमाइपवरवरधम्मतित्थगरपडिमाबिंबविणिवेसिअणयणमाणसेगग्गतम्गयज्झवसारण समयण्णू दढचरित्तादिगुणसंपओववेआ गुरुसद्दत्थत्थाणुट्ठाणकरणेकबद्धलक्खतवाहिअगुरुवयणविणिग्गयविणयादिबहुमाणपरिओसाणुकंपोवलद्धं अणेगसोगसंतावुवेगमहावाहिवेअणाघोरदुक्खदारिदकिलेसगेगजम्मजरामरणगन्भनिवासाइदुट्टसावगागाहभीमभवोदहितरंडमभूयं इणमो सयलागममज्झवत्तगस्स मिच्छत्तदोसोवहयविसिट्टबुद्धीपरिकप्पि
e
॥१९
॥