SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीप्रकचनपरीक्षा ३विश्रामे ॥१८७॥ पूर्णिमापाक्षिकप्रतिषेधः AMARIN HARINITIANImmumIRIDAIIMIRMINSURNAL A GARILALHAPURAMPARANIHIPARINEELAPAR तं सत् केनापि संहितं, यत्तदोनित्यामिसंबन्धात, तस्मात्तन्मूलं-चतुर्दशीपाक्षिकमूलं, तीर्थकराद् अन्यः प्रवर्तको नास्ति,चतुर्दशी-| पाक्षिकप्रवर्तकस्तीर्थकदेव, अनादिसिद्धमित्युपदेशद्वारेतिगाथार्थः ॥७५॥ अथ पूर्णिमापाक्षिकस्यापि मूलं तीर्थकद्भविष्यतीति पराशङ्कापराकृतये गाथामाह पुण्णिमपखिअमूलं चंदप्पहसनिओ तुहंपि मओ। लिंगं पक्खिअसत्तरि मुणिचंदकया तयठाए ॥७६॥ पूर्णिमापाक्षिकमूलं चन्द्रप्रभसंज्ञितः-चन्द्रप्रभाचार्यनामा तवापि सम्मतः-प्रतीतः, यतः-"दुर्वादिद्विरदानुशः समयविच्छ्रेणीशिरोमण्डनं श्रीचन्द्रप्रभसरिराट् स भगवान् प्राचीकशत्पूर्णिमा"मित्यादिपौर्णिमीयककृतसंस्कृतक्षेत्रसमासवृत्तौ, तथा राकारक्तकृताममतीर्थकृचरित्रेऽपि, तथा शतपदीकारेणापि बृहद्गच्छात्पूर्णिमापक्षश्चन्द्रप्रभाचार्यादेवोक्तः ततश्चात्मन उत्पत्तिरिति, तत्र लिङ्ग-चिहं 'तयट्ठाए'त्ति तदर्थ-तस्मै इदं तस्य प्रतिबोधनिमित्तं श्रीमुनिचन्द्रसरिः-तद्गुरुभ्राता तेन कृता पाक्षिकससतिरेव,यदि पूर्णिमामूलं चन्द्रप्रभो नाभविष्यत्तहिं कथं तत्प्रतिबोधनिमित्तं पाक्षिकसप्ततिकामकरिष्यदितिगाथार्थः ॥७६ ॥ अथ पूर्णिमामूले युक्त्यन्तरमाह चउदसिपक्खा पुण्णिमपक्खो इह निग्गओत्ति विक्खायं । पुषिणमपक्खा चउसिपक्खोऽविन वयणगधोऽवि ||७७॥ यथातथाशब्दयोरध्याहाराद् यथा चतुर्दशीपक्षात्पूर्णिमापक्षो निर्गत इति विख्यातं, "वडगच्छाओ पुण्णिम पुणिमओ सहपुण्णिमंचलया। दोहिवि आगमनामा कुच्चयरा खरयरो जाउ ॥१॥ त्ति वृद्धसंप्रदायात्सर्वजनप्रतीतं, न तथा पूर्णिमापक्षाचतुर्दशी-10 ॥१८७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy