SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ rA a श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८२॥ पूर्णिया पाक्षिकप्रतिषेधः dilemm अथ श्रावकाधिकारे च चतुष्पय॑न्तवर्तिनी पूर्णिमासीतिकृत्वा अनुक्तोऽपि तपःप्रमुखः पाक्षिको विधिनियमेन कल्प्यते इति पूर्वपक्षः, अत्र 'उदरस्थपुत्राशया कटिस्थं पुत्रं कूपे क्षिपतीति न्यायमापनेन राकारक्तेनाशङ्कितं,यतश्चतुर्दशी पाक्षिककृत्यविशिष्टां | सिद्धान्तोक्तां च परित्यज्य तादृशी पूर्णिमा भविष्यतीतिकल्पनातत्पर इतिगाथार्थः॥६५॥ अथ पूर्वपक्षितस्यातिप्रसंगेन दूषयितुमाह ता चउदसितवजुत्तो छठ्ठो वुत्तोऽपि किं न पक्खतवो। जह चउदसितवजुत्तो चउमासदिणमि छठ्ठतवो॥६६॥ ___ यद्येवं प्रागुक्तं 'ता' तर्हि चतुर्दशीचतुर्थतपोयुक्तं पाक्षिकतपोऽपीत्युपवासद्वयलक्षणः षष्ठः कथं नोक्तः ?, दृष्टान्तमाह-'जहे'त्यादि, यथा चतुर्दशीतपोयुक्तं चतुर्मासकदिने षष्ठतप उक्तं, किं चतुष्पर्वी तावच्छ्रावकधर्ममाश्रित्योक्ता ?, साधुधर्ममाश्रित्य तु | अष्टमीचतुर्दश्यावेव, पाक्षिकपर्व तु श्रावकसाध्वोः साधारणमित्यपि विचार्यमाणे चतुर्दश्येव पाक्षिकत्वेन सिद्ध्यति, चतुष्पर्वामध्यवर्तिनी पूर्णिमेत्यादिविचारणास्वगलपादुकाकल्पेति गाथार्थः ॥६६॥ अथ पुनरपि राकाशङ्कामाहअह चउमासगदिवसा पनरस दिवसेहिं पकखिपडिकमणं। तेणवि पुण्णिमदिवसे पखिअकजपि जुत्तिजु॥६७|| अथ चतुर्मासिकदिनात्-चतुर्मासिकप्रतिक्रमणात् पञ्चदशभिर्दिनैः पाक्षिकप्रतिक्रमणं भवति, तेनापि कारणेन पूर्णिमादिने पाक्षिकप्रतिक्रमणादिकं युक्तियुक्तमितिगाथार्थः ।।६७॥ अथ परोक्तमतिप्रसङ्गेन दूषयति जइ एवं संवच्छरिअपडिकमणाउ पक्खपडिकमणं । पन्नरसदिणेहिं जुत्तं पत्तं ता पंचमी पक्खो ॥६॥ यद्येवं त्वदक्तयुक्तिश्चेत्तर्हि सांवत्सरिकप्रतिक्रमणात्पाक्षिकप्रतिक्रमणं पञ्चदशभिर्दिनैरेवेति युक्तं 'ता' तस्मात् 'पञ्चमीपक्षः'। | पञ्चम्यां पाक्षिकं प्राप्तम् , उभयत्रापि युक्तेस्तौल्यादितिगाथार्थः ॥६८॥ अथ युक्त्यन्तरमाह ॥१८२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy