SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ३ विश्रामे 1122311 | जइ पक्खिपि पुण्णिम अमावसा यत्ति तिहिदुगं हुज्जा । ता तुह नामपि इमं पक्खे पक्खे हवइ भिन्नं ॥ ६९ ॥ यदि पाक्षिकं पूर्णिमा अमावास्या चेति तिथिद्वयं स्यात् तर्हि तव नामापि पक्षे पक्षे भिन्नं स्यादितिगाथार्थः ॥ ६९ ॥ अथ पक्षे२ नाम्नोर्भिन्नत्वं कथमित्याह सिअपकखे पुण्णिमिओ कण्हे मावासिओत्तऽवरनामा । अण्णह तुह नामंमि अ अलिअं तह पखिअभिहाणे ॥७०॥ 'सितपक्षे' शुक्लपक्षे पौर्णिमीयकः, पूर्णिमायां पाक्षिकपर्वणः करिष्यमाणत्वात्, कृष्णे पक्षे आमावास्यिक इत्यपरनामा वक्तव्यस्त्वं, | तस्मिन् पक्षे अमावास्यायामेव पाक्षिकस्य करिष्यमाणत्वाद्, अन्यथा यदि नामद्विकं न स्यात्तर्हि तव नाम्न्यलीकं - मृषाभाषणं भवेत्, | पाक्षिकपर्व्वपारतन्त्र्येणैव तवाभिधानस्य सम्मतत्वाद्, अन्यथा पौर्णिमीयकोऽहमित्यपि नोद्घोषणीयं, तथा पाक्षिकाभिधानेऽपि मृषा स्याद्, अयं भावः - कृष्णे पक्षेमावास्यायां पाक्षिकं कुर्वाणः अहं पूर्णिमायां पाक्षिकं करोमीत्यतोऽहं पौर्णिमीयक इति ब्रुवाणः स्फुट एव स्वनाम्नि पाक्षिकपर्व्वनाम्नि चेत्युभयथाऽपि मृषाभाषी स्यादिति गाथार्थः ॥ ७० ॥ अत्र सूत्रव्याख्यानेऽपि पाक्षिकशब्देन चतुईशी व्याख्यातेति दर्शयति जह पकूखिअपज्जाओ चउदसिसद्देण देसिओऽवि तहा। न य पुण्णिमसद्देण दसाइचुण्णिप्पमुहसमए ॥ ७१ ॥ यथा पाक्षिकपर्यायश्चतुर्दशीशब्देन देशितो, दृश्यते इति गम्यं, न तथा पूर्णिमाशब्देन पाक्षिकपर्यायः कृतः, केत्याह- 'दशाचूर्णिप्रमुखसमये ' दशाश्रुतस्कन्धचूर्णिप्रमुखसिद्धान्ते, तथाहि "पखि अपोसहिएसुं समाहिपत्ताणं" ति श्रीदशाश्रु० सूत्रं, एतच्चूर्णिरेवं पक्| खियं पक्खि अमेव, पखिए पोसहो पक्खिअपोस हो, चाउद्दसि अट्ठमीसु वा, समाहिपत्ताणं" ति श्रीदशा०, अत्र प्रथमव्याख्याने पक्खिअं GYGGIN पूर्णिमा पाक्षिकप्रतिषेधः ॥१८३॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy