SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥१८०॥ | तेष्वपि यत्र पाक्षिकशब्दो न तत्र चतुर्दशीशब्दो, यत्र च चतुर्दशीशब्दो न तत्र पाक्षिकशब्दः, अतोऽनयोः परस्परपर्यायतैवेति चतुर्दश्यां पाक्षिकशब्दस्य संकेतोऽनादिसिद्ध एव । तथा 'सागरचंदो कमला सागरचंदो अट्ठमिचद्दसीसु सुष्णघरेसु मसाणेसु एगराइअं पडिमं ठाति" श्रीआव० चूर्णौ, तथा " चंपाए सुदंसणो सिट्टित्तो अट्ठमिचउद्दसीसु चच्चरेसु उवासगपडिमं पडिवञ्जति, सो | महादेवीए पत्थिजमाणो निच्छइ "त्ति श्री आव० कायोत्सर्गनियुक्तिचूर्णी, तथा "सर्व्वसु कालपर्व्वसु सुपसत्थो जिणमए जहाजोग्गो । अमिचउदसीसु अ निअमेण हविज पोसहिओ ॥ १॥ श्रीआव० चूर्णौ, क्वचिच्च अट्ठमिपन्नरसीसु अति पाठस्तत्रापि ठाणावृत्तिगतपाठवत् कुपाक्षिकविज्ञानं संभाव्यते, यद्वा पन्नरसीति पदं चतुर्द्दश्या उपलक्षकम्, अन्यथा 'से णं चाउहसिअट्ठमिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालित्ता भवती" ति श्राआवश्यकचूण श्राद्धप्रतिमाधिकारे भणितं तेन सहास्या गाथाया विसंवादः | स्याद्, यद्वा भाद्रसितपञ्चमीतोऽपरभाद्रसितपञ्चम्यां संवत्सरवत् पूर्वचतुर्दशीतो द्वितीयचतुर्द्दश्यां पञ्चदशदिनसंभवात् पञ्चदशीश|ब्देन चतुर्द्दश्येव बोध्या, अन्यथा जिनदास श्रावकव्यतिकरालापकेन सह संवादो न स्यात्, तथाहि -फासुगचारी किणिऊण दिञ्जति, एवं पोसिअंति, सो अ सावओ अट्ठमिचउदसीसु उववासं करेइ, पुत्थयं च वायड, तेऽवि तं सोऊण भदया जाया उवसंता सण्णिणो, जदिवसं सावओ न जिमेइ तद्दिवसं तेवि न चरंति" त्ति श्री आवश्यकपरी पहनिर्युक्तेश्चूण, श्रीहारिभद्रीयवृत्तौ च एतेन "तवसेण | चउमासिआणि चउदसीए आयरिआणि, अण्णहा आगमुत्ताणि पुण्णिमाए "त्ति सम्यक्पाठे विद्यमानेऽपि क्वचित् 'तवसेण य पखिआईणि चउदसीए आयरिआणि'त्ति पाठं दृष्ट्वा पूर्णिमापाक्षिशशङ्कापि व्युदस्ता, प्रवचने पूर्वापरसंबन्धेन पर्यालोच्यैव विचा| रणायाः क्षोदक्षमत्वाद्, यदुक्तम्- “पुवावरेण परिभाविऊण सुत्तं पयासि अवंति । जं वयणपारतंतं एअं धम्मत्थिणो लिंगं ॥ १ ॥ ति ॥ पूर्णिमापाक्षिकप्रतिषेधः 1122011
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy