SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७८॥ mamm mmmmmmIMINFamethod PARANJALINITARIANPARINIRMA पक्खचउमासिवरिसे आ लहु गुरु लहुगा गुरुगा अवंदणे चेइसाहणं ॥२॥ अत्र यथासङ्ख पदयोजना, सा चैवम्-अष्टम्यां चतुर्थस्याकरणे पूर्णिमा| 'पक्षे' पाक्षिके चतुर्थस्याकरणे चतुर्मासे पष्ठस्याकरणे सांवत्सरिके अष्टमस्याकरणे प्रायश्चित्तं, तथा एतेष्वष्टम्यादिषु दिवसेषु चैत्यानाम-|| पाक्षिक प्रतिषेधः | मन्यान्यवसतिगतसुसाधूनां चावन्दने प्रत्येकं प्रायश्चित्तं, चशब्देन, “एएसु चेव चेइआ साहुणो वा जे अण्णाए वसहीए ठिआ ते || न बंदंति पच्छित्त"मिति, व्यवहारपीठचूर्णी,तथा 'जो पजोसवणाए इत्तरिअंपाहारं आहारेइ आहारितं वा साइजति'त्ति श्रीनिशीथसूत्रे उद्दे० १०"इत्तरिअंपाहारं पजोसवणाए जो उ आहारे। तयभृइबिंदुमादी सो पावति आणमादीणि ॥१॥ उत्तरकरणं एगग्गया य आलोअ चेइवंदणया। मंगल धम्मकहाविअ पव्वेसु अ तवगुणा हुंति ॥२॥ अट्ठमछट्टचउत्थं संवच्छरि चाउमासि पक्खे अ। पोसहिअतवे भणिए बितिअं असहू गिलाणे अ ॥३॥ इतिश्रीनिशीथभाष्ये, तत्र "इत्तरि#" गाहा, इत्तरिअं नाम थोवं एगसित्थमवि अद्धलंबणादि वा,अहवा आहारे 'ततामित्तं' सादिमे मिरीअचुण्णगादि 'भृतिमित्त' भूतिरिति यत्प्रमाणमङ्गुष्ठप्रदेशनीसंदशकेन भस्मोपगृह्यते, पानके बिन्दुमात्रमपि, आदिग्रहणतो खादिमपि थोवं जो आहारेति पोसवणाए आणादिदोसे पावेति,पवेसु तवं करितस्स इमो गुणो भवति-"अट्ठम"गाहा,पजोसवणाए जो अट्टमं न करेति चाउम्मासिए छटुं न करेति पखिए चउत्थं न करेति तो पच्छित्तं, तम्हा एते दोसा तम्हा जहाभणिओ तवो कायचो, 'विति'ति न करेजावि अववायस्स, असहू न करेजा,गिलाणो वा न करेजा गिलाणपडिआरगो वा, सो उववासं वेयावच्चं च काउं असमत्थो, एवमादिएहिं कारणेहिं पजोसवणाए आहारतोऽवि सुद्धो"त्ति श्रीनिशीथचूर्णी उ०१०, आदिशब्दादावश्यकचूर्णिरपि, यथा-पडिकमणं देसियं राइयं च, दिवसओ देवसिअस्स राओ|| राइअस्स पखि पखिअस्स चाउम्मासिए चाउम्माइअस्स संवच्छरिए संवच्छरिअस्स"त्ति, एवमन्यत्रापि यत्र कापि पाक्षिककृत्यं ८॥ .
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy