________________
श्रीप्रवचनपरीक्षा ३विश्रामे ।।१७२।।
DAINIK
तिलकाचायतिरस्कारः
इमात्रेणोपजीव्य त्वया प्रतिष्ठाकल्पाभासो विहितस्तेषु प्रतिष्ठाकल्पेषु यथा प्रतिष्ठाकारकलक्षणमुक्तं दृष्ट तथा लक्ष्यतया कश्चित्प्रतिष्ठाकारोऽपि दृष्टः श्रुतो नवा?, दृष्टश्चेत् स किं साधुः श्रावको वा?, नान्त्यः,क्वापि श्रावकेण प्रतिष्ठा कर्त्तव्येत्येवंरूपेणानुपलम्भात् , साधुश्चेत्तर्हि प्रतिष्ठाकल्पोक्तलक्षणोपेतेन साधुना प्रतिष्ठा कर्त्तव्येत्येवं वाणाः प्रतिष्ठाकल्पकारकाःश्रीहरिभद्रसूरिप्रभृतयोऽशुद्धभाषका इति तु धाष्टथेमवलम्ब्यमानस्त्वत्पितृभिरपि वक्तुमशक्यत्वात , शुद्धभाषकैस्तैलक्ष्यतयोक्तस्यापि साधोः प्रतिष्ठाकारलक्षणमपहृत्यालक्ष्यभूते बपि | श्रावकेषु तदारोपयतस्तवैवाशुद्धभाषित्वात स्वास्येनैवात्मनः कुपाक्षिकतिलकत्वमुद्घोषितमिति बोध्यं, किंच-लक्ष्यानुसारेण लक्षण| कल्पना ज्यायसीति सर्वप्रामाणिकाभिमतं, परं लक्षणानुसारेण लक्ष्यकल्पनाकुकरी राकान्वयिगृहे एव नृत्यन्ती दृष्टा, तस्माद्यथा द्वयोरपि लक्ष्यलक्षणयोः प्रतिष्ठाकल्पोक्तयोर्मध्यात साधुलक्षणं धर्मिणं परित्यज्य प्रतिष्ठाकारलक्षणं धर्ममन्यत्र रोपयसि तथा यथारुचि किश्चिदन्यदेव प्रतिष्ठाकारलक्षणं विकल्प्य प्रतिष्ठाकारे साधावेव किमिति नारोपयसि ?, धर्मिपरित्यागापेक्षया धर्मपरित्यागे | लाघवात , धर्म्यशेऽन्यतीथिकैरपि सह विप्रतिपत्तेरभावात् , तथाहि-यथा हरिदरादयोऽन्यतीर्थिकैर्देवत्वेनाभ्युपगताः जैनैस्तु न | तथा, परमुभयेषामपि धर्मितया तेऽभिमता एव, एवमृषभादयोऽपि जैनैर्देवत्वेनाभ्युपगताः, शेषैस्त्वन्यथेति, धर्मितया तूभयेषामप्य| भिमता एव, नहि लोकेऽपि कोऽप्यतिमोऽपि इस्वां खट्वामालोक्य पादच्छेदं विधत्ते, यतः शरीरानुमानेन शय्याया अन्यथाक| रणं युक्तं, न पुनः शय्यानुसारेण शरीरावयवानामपि न्यूनताकरणं दृष्टं श्रुतं वा, त्वं तु ततोऽप्यधिको, यदन्यथैव विधायान्यानप्युप| दिशन्नसि,किंच-'न्हाणविलित्तउ चंदणिणु' इत्यादिदोधकत्रिकेण व्यक्त्या अनुक्तोऽपि श्रावकः कल्पितस्तर्हि "कंकणमुद्दसमुद्दकर सुइ| असंमजिअदेहु । सदसअखंडिअवत्थजुअल जणवल्लह जह मेहु ॥१॥ सुरनरपूइअपयपउम सुहनेवत्थसणाहु । सुव्वयवंत पसन्नमणु, कुणइ |
DHARANPATI
PADHIANS
| ॥१७२।।