________________
श्रीप्रवचनपरीक्षा
• विश्रामे
॥१७॥
जह आणवेईत्ति (५१०*) दशवकालिके, तवृत्तिः-यथा किंबहुना ?, सर्वत्रैव सूत्रस्य मार्गेण चरेद्भिक्षुः, आगमोद्देशेन प्रवर्ते
तिलकाचातेति भावः तत्रापि नौघत एव यथाश्रुतग्राही स्यात् ,अपितु सूत्रस्यार्थः पूर्वापराविरोधी तंत्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो येतिरस्कारः यथाऽऽज्ञापयति-नियुङ्क्ते तथा प्रवर्तेत, नान्यथे"ति दश वृ० । तथा "जंसुअमहिजइ बहुं सुत्तत्थं च निउणं न याणेइ । कप्पे ववहारंमी न सो पमाणं सुअहराणं ॥१॥ति व्यवहारवृत्तौ,न चान्यत्र स्यादपवादः, परं शुचित्वादावपवादोन भविष्यतीति शङ्कनीयम् , उत्सर्गमात्रस्याप्यपवादसापेक्षत्वाद् , यदागमः-"जावइआ उस्सग्गा तावइआ चेव हुँति अववाया। जावइआ अववाया उस्सग्गा - | तेत्तिआ चेव ॥१॥"ति, नवरं मैथुनवर्जः,यदुक्तं-"कामं सबपएसुवि उस्सग्गववायधम्मया जुत्ता। मोत्तुं मेहुणधम्मं न विणा सो रागदोसेहि ॥१॥"ति, यच्चोक्तं-कनककङ्कणमुद्रिकादिपरिधानं न युक्तं तदप्ययुक्तं, यतस्तावन्मात्रकालं परिधीयमानं भूषणं न विभूषणहेतुः न वा परिग्रहः, तथा परिणामाभावात् , परिणामविशेषेण तु नाम्नोऽप्यन्यथाभूतत्वाद् , यथा रथादिकं तीर्थद्वन्दननिमित्तं प्रगुणीकृत्य प्रवर्तितं सत् धर्मयानमुच्यते, साम्प्रतं तु यद्यपि चन्दनरसेन तदाकृतयो यथास्थानं विधीयन्ते तथापि कालविशेषे पुरुषविशेषस्य तथा तत्परिधानमप्यस्माकं सम्मतमेव, यच्चोक्तं-'साधूनां न रूपवच्चं', तदप्यसारं, रूववत्वेन साधुनेपथ्यस्यैव प्रतिपादनाद्, यदागमः-'चत्तारि पुरिसजाया पं०,०-रूवसंपन्ने नाममेगे नो गुणसंपन्ने४' तद्वृत्तौ-रूपं सुविहितसाधुनेपथ्यरूपं भणितं, तेन तृतीयभङ्गे 'रूवसंपन्नेवि गुणसंपन्नेवित्तिलक्षणे सुविहितनेपथ्यसनाथः साधुरुक्तः, चतुर्थे तु 'नो स्वसंपन्ने तिलक्षणे गृहस्थादिरुक्तः,तेन रूपसंपन्नोऽपि साधुरेव,न गृहस्थ इतिबोध्यं,यत्तु सर्वप्रतिष्ठाकल्पेषु यत्प्रतिष्ठाकारकलक्षणमुक्तं तत् साधुषुन घटते | अतः श्राद्ध एव प्रतिष्ठाकारो युक्त इति तिलकाचार्येणोक्तं तत्र स एव तावदित्थं प्रष्टव्यः,ननु भोः तिलकाचार्य! या प्रतिष्ठाकल्पान् वा
HA manitiallwin Almalaimammilliill.
R ELMMAlamma NRNAMIL
HollmS