SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७०॥ ) तिलकाचायतिरस्कारः | विशेषविधेर्बाधितुमशक्यत्वाबाधगन्धस्याप्यभावात् तवैव सम्यक्परिज्ञानाभावः, तथाहि-यद्यपि त्रिविधेन ब्रह्मव्रतधारिणां महावतिनां शुचित्वं स्वभावसिद्धमेवास्ति, तथापि प्रतिष्ठादिप्रयोजनविशेषमुद्दिश्य तावन्मात्रकार्योपयोगि हस्तपादादिधावनलक्षणं लोक|प्रतीतिविपर्य शुचित्वं त्वापवादिकं न सामान्यसाध्वाचारविधिना याधितुं शक्यते, किंतु विशेषविधिना सामान्यविधिर्वाध्यते, | 'उत्सर्गादपवादो बलीया'नितिन्यायात , न चैतदयुक्तं, कार्यविशेषे कारणविशेषस्य सर्वत्राप्युपलम्भाद् , अत एव किंचि उस्सग्गसुत्तं किंचि अववायसुत्तर उस्सग्गववाइअं३ अववाउस्सग्गिअं४ उस्सग्गुस्सग्गिअं५ अववायाववाइअं ६ ति, तत्थ इमं उस्सग्गसुत्तं-गोअरग्गपविट्टोअन,निसीइज कत्थई । कहं च न पबंधिजा,चिद्वित्ताण व संजए॥१॥१,इमं अववाइअं-कप्पइ निग्गंथाण वा निग्गथीण वा आमे तालपलंबे भिण्णे पडिगाहित्तएत्ति२,उस्सग्गववाइयं-णो कप्पइ णिग्गंथाण२ वाराओ विआले वा सिजासंथारयं पडि|ग्गाहित्तए, नन्नत्थ एगेण पुवपडिलेहिएणं सिजासंथारएणं३, अववायउस्सग्गि-कप्पइ निग्गंथाण वा२ पक्के तालपलंबे मिन्ने पडि गाहित्तए, सेवि विहिमिण्णे, णो चेव णं अविहिभिण्णे, अववाएण गहणे पत्ते अविहिभिन्नस्स पडिसेहं करेइ एस उस्सग्गो४, |इमं उस्सग्गस्सग्गिअं-जे० असणं वा४ पदमाए पोरिसिए पडिगाहित्ता पच्छिम पोरिसिं उवायणाविंति उवायणावितं वा साइ| जति, से आहच उवायणाविए सिआ जो तं भुंजति भुंजंतं वा साइजति५, अववायाववाइअं जेसु अववाओ सुत्तेसु निबद्धो तेसुं| | चेव मुत्तेसु अत्थओ पुणोऽवि अणुण्णापवित्तिए अववायाववाइआ सुत्ता,जओ सा वितिआ अणुण्णा सुत्तत्थाणुगया६।। इतिश्रीनिशीथचूाँ उ०१६ इतिषड्विधसूत्ररचना, सा च तिलकाचार्यमते व्यथैव स्यात् तस्मात् केवलं किञ्चिदुत्सर्गसूत्रमपवादसूत्रं वा दृष्ट्वैवन | प्रवर्तनीय निवर्त्तनीयं वा, किंतून्सर्गापवादघटितं तदर्थमालोच्यैव, यदागमः-"सुत्तस्स मग्गेण चरिज भिक्खू , सुत्तस्स अत्थो ॥१७०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy