SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ |तिलकाचायतिरस्कारः श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७३॥ पइ8 साहु ॥२॥ इति दोधकद्विकेन साक्षादुक्त एव साधुः कथं न स्वीक्रियते ?,किंच-श्रावकोऽपि त्वया द्वादशव्रतधारी तदिनत्र-] |ह्मचारी कृतोपवास इत्यादिविशेषणैर्गुणरत्नालङ्कृतो भणितः, सोऽपि यदि विशेषतः संवरवान् परिगृह्यते तर्हि कृतस्नानचन्दनविलेपनकनककङ्कणमुद्रालङ्कृतशरीराद्यपेक्षया अकृतस्नानादिकोऽभूषितश्च वरीयान् , अथ प्रतिष्ठानिमित्तं स्नानविलेपनादिकं न संवर-| | मालिन्यहेतुः,किंतु तत्कार्यप्रसाधकत्वेन गुण एवेति चेत् तर्हि साधुना किमपराद्धं ?,तावत्कार्यमानोपयोगि शौचादिकर्म कुर्वाणोऽपि साधुः साधुरेव, तत्कृतचारित्रमालिन्याद्यसंभवाद्, एतेन दमयन्त्यादिनिदर्शनमपि निरस्त, श्राविकायामुक्तलक्षणलक्षणस्याप्यसं| भवात् , नहि श्राविका सदशवस्त्रयुगलवत्येव स्यात् , कञ्चुकाद्यभावे तीर्थकदाशातनापत्तेः, किंच-भोः तिलकाचार्य ! शास्त्रं तु | दोधकत्रिकं तदप्यज्ञातकर्तृकं, तच्छरणीकृत्य श्रीहरिभद्रमुरिप्रमुखवचांस्यप्रमाणीकुर्वाणस्य तव दाक्ष्यं त्वय्येव विश्रान्तं भवतु, | माऽन्यत्रेत्यस्मदाशीः। एवं दोधकत्रिकाभिप्रायमप्यजानानस्तिलकाचार्य उत्सर्गापवादरचनया रत्नाकरवत् समुद्रवद्गम्भीरमलब्ध| मध्यं गणधरवचोर्थात्तदभिप्रायं कथं जानाति ?, न कथमपीत्यर्थः, तस्मादलमालजालेन त्वत्प्रतिष्ठाकल्पेनेति । एतेन शतपदीकारोक्तमपि निरस्तं बोध्यं, तत्रापि तिलकाचार्यकृतप्रतिष्ठाकल्पसमानकल्पनाया विद्यमानत्वाद्, अत्रैवंविधकिञ्चिद्विस्तरकथनेन राकासार्द्धराकाञ्चलिकागमिककटुकवन्ध्यपाशलक्षणाः षडपि कुपाक्षिकास्तिरस्कृताः,तेषां प्रायस्तीर्थप्रद्वेषेण साधुप्रतिष्ठानिषेधपरत्वेन तिलकाचार्यकृतप्रतिष्ठाकल्पाभास एव शरणमभूत् , स चागमयुक्त्या तिरस्कृत इति गाथार्थः ॥५२॥ अथ गृहिप्रतिष्ठायां प्रसङ्गतो लोकप्रसिद्धमपि दोषमाहन मुणइ मूढो पडिमा पइडिआ सावरण तप्पुरओ।इरिआपमुहं किरिअं कुणंति कह साहुणो निउणा॥५३॥ ॥१७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy