________________
श्रीप्राचनपरीक्षा ३विश्रामे ॥१६८॥
तिलकस्यान्यथावादिता
ग्यपूआ य सेआए ॥ ॥ कण्ठ्या, सेयाइत्ति अविग्धपूआए कयाए सपक्खपरपक्खाणं इहलोए अ सेअं, इहलोए असिवाइउवद्दवा न य भवंति, परलोइअंतित्थगरपूआए दरिसणसुद्धी निबत्तिआ भवति"त्ति कल्पविशेषचूर्णिः, कल्पसामान्यचूर्णौ च-सावगो कोई | जिनपडिमाए पइट्ठवणं करेइ'त्ति पाठः, अथ तिलकाचार्यः प्रवचनपरमार्थानभिज्ञः प्रयोजकप्रत्ययान्तेन प्रतिष्ठापनशब्देन केवलस्य प्रतिष्ठानशब्दस्यैकार्थतां विकल्प्य श्रावकः प्रतिष्ठां करोतीति ब्रूते, परमुभयत्रापि प्रतिष्ठाया अधिकारस्यैवाभावात् , किंतु रथानुयात्राया एवाधिकारः, तथाहि-अइगमणंति पच्छद्धं, अस्य चूर्णिः-सीसो पुच्छति-अणुजाणेण किं गंतवं न वत्ति, आयरिओ भणइ-जइ निकारणं गच्छति तो आणाइणो दोसा, इमेहिं करणेहिं तत्थ पविसिअवं, तत्रेति अनुयाने, अनुयानशब्दस्यायमर्थः-अनु-पश्चाद्रथस्य पुरादिस्थानेषु परित्राम्यतो यानं-गमनमाचार्यादीनां यत्र पर्वणि तदनुयानं, रथयात्रेत्यर्थः, तत्र काणि कारणाणि अ?, 'चेइअ' दारगाहा, सा चैवं-चेइअपूआ रायानिमन्तणं सन्नि वाइ धम्मकही । संकिअ पत्त पभावण पवित्तिकजा य उड्डाहो ॥१॥त्ति चेइअपूआ रायानिमंतणं च दोऽवि दारे एगढे वक्खाणेइ, पविसंते इमे गुणा भवंति-'सद्धा' गाहा, सा चैवं-सद्धाबुद्धी रण्णो पूआइ थिरत्तणं पभावणया। पडिघाओं अणत्थाणं अत्था य कया भवंतित्थ ॥१॥"त्ति कंठा,सन्नित्ति-श्रावको वाइत्ति वादी, एए दोविदारे एगढे | वक्खाणेइ, एमेव य सन्नीणवि जिणपडिमासु पठमपट्ठवणे । मा परवाई विग्धं करिज वाई अओ विसइ ॥१॥त्ति, कंठा,सावओ कोई जिणपडिमाए पइट्ठाणं करेइत्ति, कोऽपि, रथयात्राकरणसमर्थो, न सर्वोऽपि,श्रावको-निर्ग्रन्थोपासकः प्रथमम्-आद्यं जिनप्रतिमायाः प्रतिष्ठापनं न्यासमारोपणमितियावद् थे इति प्रक्रमादवगम्यं, प्राथम्यस्यान्यथानुपपच्या, नूतने रथे करोति-विधत्ते इति श्रीकल्पचूर्णिः, इत्येवमर्थस्तिलकाचार्येण मूलतो नावगतः, अतः परमार्थानभिज्ञः स इति । किंच-निजप्रतिष्ठाकल्पे क्वापि म्लेच्छै क्वापि
MINIMUNIA
॥१६८॥
Hy