SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६७॥ प्रकरणाद्बोध्यमित्यक्षरार्थः। भावार्थः पुनरेवं-कलङ्कदानं त्वेवं-स्वकृतावश्यकवृत्तौ 'भरतः स्वयं प्रतिष्ठितवानिति लिखित्वा प्र- तिलकस्यातिष्ठाकल्पे च श्रीआवश्यकवृत्ति सम्मतितयोद्भावितवान् , श्रीहरिभद्रसूरिकतावश्यकवृत्तौ च तद्गन्धस्याप्यभावाद् , एवं च सति न्यथावा"धावत२ भो डिम्भाः! तरंगिणीतीरे गुडशकटं विपर्यस्त"मित्यादि धूर्त्तवाक्यवत्तिलकाचार्यवाक्यमपि बोध्यं, अथ शब्दानाम दिता न्यथाभाषणं यथा दमयन्त्यां शक्रावतारे एकबिम्बमाश्रित्य शक्रचक्रवर्त्तिवासुदेवादयः प्रतिष्ठां चक्रिरे इत्यायुक्तं, तत्र कालभेदेन युगपद्वा ?, उभयथापि प्रतिष्ठाया विवादापनाया असंभवाद् , यतः प्रथमे विकल्पे प्रतिष्ठितस्य बिम्बस्य पुनः प्रतिष्ठाकरणेऽनवस्थानाद् , यावत्कथितस्थापनाभङ्गापच्या स्वरूपहानेश्च, द्वितीयोऽप्यसंभवी, नहि चक्रवर्तिवासुदेवौ युगपदेकत्र मिलतः, तयोरेकक्षेत्रे युगपदुत्पत्तेरभावात् तस्मात् , शक्रचक्रवर्तिवासुदेवादयः प्रतिष्ठां चक्रिरे इति क्वचित् प्रासादे संस्थाप्य तद्विम्बं पूजितवन्त || इत्यर्थे युक्त्युपने प्रतिष्ठाकल्पोक्तविधिना प्रतिष्ठा कृतेत्यन्यथा भणनं तिलकस्येति बोध्यं, अथ पूर्वापरसंबन्धापर्यालोचना तथा "चेइअपूआ रायानिमंतणे सन्नि वाइ खवग कही। संकिअ पत्त पभावण पउत्तिकजा य उड्डाहो ॥१॥" इति बृहत्कल्पप्रथमोद्देशकभाष्यस्य द्वारगाथा,तत्र सन्निवाइअपदस्य चूर्णियथा-"इआणि सन्निं वाई अ एए दोवि दारे एगढे वक्खाणेइ, 'एमेव य सत्री-|| णवि जिणाण पडिमासु पढमपट्ठवणे । मा परवाई विग्धं करिज वाई अ ओविसइ ॥१।। सावगो कोइ पढमं जिणपडिमाए पइट्ठाणं करेइ, तत्थ साहुणो आगए दठूण चिंतेइ-जइ ताव इमे भगवंतो अरिहतो पूअंदटुंइंति तदेवं ममाउ अलाहि पण्णाहे(एत्ताहे)निच्चमेव | पूअं करेमि,एवं सावगस्स भाववुद्धी भवति,अह न पविसंति संजया,नस्थित्ति विपरिणामो भवति-किं एएसिं पूआ कीरइ से नत्थि,वाइ|णा य पविद्वेण इमे गुणा-परवाइनिग्गहंदटुं भवंति-नवधम्माण थिरतं,पभावणा सासणे अबहुमाणो । अभिगउंति अ विउसा अवि- ॥१६७॥ INSPITITIHARIAHINICHRIMAHARASHTRAIPHOSHAHIRAIPATRA
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy