________________
(
साधुप्रतिष्ठा
श्रीप्रव. चनपरीक्षा ३विश्रामे ॥१६॥
SalmaniammHANINAINA HARImammi
ष्ठादिविप्रतिपादकं पुनः प्रकरणं प्रतिष्ठाकल्पस्ता-तर्हि अस्माकमपीष्ट,सरिप्रतिष्ठा जिनोपदिष्टा सिद्धेतिगाथात्रयार्थः ।४५/४६।४७। अथ फलितार्थमाहतम्हा जत्थ नवीणं विंय निम्मविअ महिआइमयं । महिअं अहिग्गहीहिं तत्थ विही नेव सत्थुत्तो॥४८॥
यस्मात्कारणात्प्रतिष्ठाकल्पोक्तो विधिः 'सूरिः प्रतिष्ठां कुर्यादि' त्यादिवचोमिळनाथः प्रमाणं तस्मात्कारणात मृत्तिकादिद्रव्य| मयं-मृत्तिकागोमयादिपुद्गलात्मकं 'बिम्बं' जिनप्रतिमा 'अभिग्रहिमिः' जिनबिम्ब नमस्कृत्यैवाशनादि भोक्तुं कल्पते,नान्यथेत्यमिग्रहवद्भिः क्वचित्कदाचित्प्रयोजनविशेषे बिम्बसामग्र्यभावे 'निर्मापितं' निष्पादितं तत्र शास्त्रोक्तो विधिः-प्रतिष्ठाकल्पोक्तो विधिनभवेत् , नहि विधिप्रतिष्ठां चिकीर्षन कोऽपि मृत्तिकादिद्रव्येण जिनबिम्बं करोति, तादृशस्य बिम्बस्य जलस्पर्शमात्रेणैव विनश्वरस्वभावात् कुतः स्नात्रादिविधिकरणसंभवः?,किंतु स्वाभिग्रहपरिपालननिमित्तं मृत्तिकादिना तीर्थकुदाकृतिं विधाय चैत्यवन्दनशुद्ध्यर्थ नमस्कारमात्रेण स्थापना क्रियते,सा च तथाविधभवितव्यतायोगाद्देवतया तीर्थतया प्रवृत्ता सर्वेषामपि सम्मता जातेतिबोध्यं,नचैवं शास्त्रोक्तो विधि प्येतेतिगाथार्थः ॥४८॥ अथ तिलकाचार्यः स्वप्रतिष्ठाकल्पे प्रतिष्ठादिशब्दानामर्थ यथा तथा प्रलपन् बहुजनानां | भ्रान्तिजनकः अतस्तच्छङ्कापराकरणार्थ प्रतिष्ठाशब्दस्य कोऽर्थ इल्याहसेसहिगारि पइट्ठा पइठिअपडिमाणमासणट्ठवणा । अहिगारद्वपवित्ती जह लडिपइडिआ य धया ॥४९॥
'शेषाधिकारे' नवीनप्रतिमाकरणादतिरिक्ताधिकारे यत्र कोऽपि प्रतिष्ठाशब्दो दृश्यते तत्र प्रतिष्ठा तावत् प्रतिष्ठितानां जीर्णप्रतिमानामासनस्थापना,प्रासादसिंहासनादिकं नवीनं निष्पाद्य पूजानिमित्तं तत्रोपवेशनमिति प्रतिष्ठाशब्दार्थः, तत्कुत इत्याह-अधि
PawariIAR
॥१६३॥