________________
श्रीप्रवचनपरीक्षा ३ विश्रामे ।।१६१ ॥
ननु भो तिलकाचार्य ! एवं शुद्धिं कृत्वा प्रतिष्ठाकारचन्दनमभिमन्त्र्य स्वहस्तेन विम्बस्य विलेपनं करोतीत्यादिरूपः प्रतिष्ठा| विधिस्त्वया कुतो लिखितः १, किं सिद्धान्तादुत पूर्वाचार्यविरचितप्रकरणेभ्यो वा अथवा पूर्वभवाभ्यस्तपरिज्ञानहेतोर्जातिस्मृत्यादेर्वा स्वमतिविकल्पनाद्वा ?, नाद्यः, क्वापि सिद्धान्ते त्वल्लिखितविधेरनुपलम्भाद्, द्वितीये प्रकरणान्यपि चरित्रादिरूपाणि उत प्रतिष्ठावि - धेरेव प्रतिपादकानि १, नाद्यः, आस्तामन्यत् त्वयैव प्रतिष्ठाकल्पे नामग्राहं निदर्शितानि यान्युपमितिभवपञ्चादीनि चरित्ररूपाणि प्रकरणानि तेष्वपि क्वापि त्वदुक्तविधेर्गन्धस्याप्यभावात् न हि क्वापि केनापि तिलकमञ्जर्यादिशक्रपर्यन्तेन प्रथममभिमन्त्रितचन्दनेन विम्बं लिप्तं, न चाभिमन्त्रितधूपोत्पाटनमित्यादि यावन्मन्त्रन्यासनेत्रोन्मीलनादि कृतं तावन्मात्रस्यैव तवोपदेशार्हत्वाद्, | अथ प्रतिष्ठाविधेः प्रतिपादकानि प्रतिष्ठा कल्परूपाणि प्रकरणानीति चेत्तर्हि ते प्रतिष्ठाकल्पास्तव प्रमागमप्रमाणं वा ?, आद्ये विवादस्य | दत्ताञ्जलितैव, तेषु प्रतिष्ठाकल्पेषु यानि कृत्यानि श्रावकस्य तानि श्रावकस्यैवाभ्युपगन्तव्यानि यानि च साधोस्तानि च साधोरेवेति नष्टा त्वद्भीष्टा श्रावकप्रतिष्ठा दूरमिति । इह च प्रथममेव केचिदुत्त्रप्ररूपिणो यथाच्छन्दाः खात्मप्रत्यनीकाश्चिरपरिचितापारसंसारकान्तारसंचारविरहभीरव इत्याद्यनार्यदुर्वचनैः साधुप्रतिष्ठाव्यवस्थापकानां तीर्थसम्मतानामपि श्रीहरिभद्रसूरिप्रभृतिपूर्वसूरीणां महाशातनां कृत्वा सूरिप्रतिष्ठाभिधायकेभ्यस्तत्कृतप्रतिष्ठाकल्पेभ्यः शेषप्रतिष्ठा विधिं च स्वकृते प्रतिष्ठाभासे लिखन् पुनः साधुप्रति|ष्टोत्थापनाय श्रीहरिभद्रसूरिप्रभृतिकृतानामेव पञ्चाशकादिग्रन्थानां सम्मतिं दर्शयन् हे निर्लज ! तिलकाचार्य त्वं कीदृशः किंसंज्ञो | भण्यते ?, परं ' निस्स्था निकायाः सपत्न्याः पितृगृहं स्थानक' मिति लोकाभाणकस्त्वया सत्यापित इति, किंच-भो तिलकाचार्य ! सर्वप्रतिष्ठाकल्पेषुक्तत्वादिति वचसा ये त्वयैव प्रतिष्ठाकल्पाः सम्मतितयोद्भाविताः तत्र क्वापि मन्त्रन्यासनेत्रोन्मीलनादिकमपि श्रावक एव
साधु प्रतिष्ठा
॥१६१॥