SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तिलकीयः कल्पाभासः श्रीप्रव वनपरीक्षा ३विश्रामे ॥१५९॥ AAREILLHAPURANAPANIPRITA MEMPIRANIRAMuladIRALAaulaANAL च खकीयं मौखर्यमेवाविष्कर्त्तव्यं स्यात् , नानुमानाभासो बलीयसापि पुरुषेण प्रामाणिकपर्षदि परवादिजयायोद्भावितः स्वात्मनः शरणं भवितुमर्हति, किं खङ्गाभासेनाप्यर्ककाष्ठेन वैरिसैन्यं जेतुं शक्यते ? इत्यादि खयमेव बोध्यं, मतानुरागेणेतिपदेन तिलकाचार्यस्य राकाशाखापतितत्वं सूत्रितं ॥ 'लविउत्ति लपितो यत्तत्प्रलपितः, कुत्र-'कल्पाभासे' कल्पशब्देनेह प्रतिष्ठाकल्पस्तद्वदा| भासते अप्रतिष्ठाकल्पोऽपि प्रतिष्ठाकल्पतया आभासते इति प्रतिष्ठाकल्पाभासस्तस्मिन् , किं कुर्वन् , ?--'धर्मपरमार्थमजानन्' धर्मस्य-श्रुतचारित्रात्मकस्य परमार्थो-रहस्यं सामान्यविशेषोत्सर्गापवादात्मकं न ज्ञातवानित्यर्थः। अथ तिलकाचायप्रलपितं प्रादुष्कतुं तद्विकल्पिता प्रतिष्ठाकल्पपीठिका (दयते) यथा-उनमो भगवते श्रीपञ्चमङ्गलाय ॥ येनावरहितेनापि, विषमास्त्रो विनिर्जितः । महावीरः स वः पायाल्लोकोत्तरपराक्रमः ॥१॥ सर्वोत्तमसमाचीर्णज्ञानचारित्रदर्शनाः। गुरवः सुखमेधन्तां, सिद्धिश्रीसंगमोद्यताः ॥२॥ साधूनां श्रावकाणां च, विधिर्यत्र निरुच्यते । स निष्कन्दितसंदेहश्चिरं जीयाजिनागमः ॥३॥ एवं समाहितस्वान्तः, स्मृत्यर्थं भविनां सदा । जिनबिम्बप्रतिष्ठानविधिमाविष्करोम्यहम् ॥४॥ इह च प्रथममेव केचिदुत्सूत्रप्ररूपिणो यथाच्छन्दाः स्वात्मप्रत्यनीकाश्चिरपरिचितापारसंसारकान्तारसंचारविरहमीरवः सिद्धिसीमन्तिनीपरिरम्भयोग्य| भोग्यविकलाः कुगतिवनिताङ्गपरिष्वङ्गबद्धरङ्गाः स्वीकृतनिष्प्रपञ्चपञ्चमहाव्रतानां व्रतिनां प्रतिष्ठाकारत्वमुपवर्णयन्ति तदसंगतं, यतः प्रतिष्ठाकारस्येदं स्वरूपं निरूप्यते-यथा-न्हायविलित्तउ चंदणिण गंधसुगंधिअ देह। परिहाविअसिअसदसजुयल गुणगणरयणह गेह॥१॥ "तक्खणि दखिणि करिधरिअकंकणकडहसणाहु। सुंदरमुद्दारयणजुय दक्षिणकरतरुसाहु॥२॥ सुटु पइटाकार तहिं वणिजइ जय dimAR mammi RIII- ImmitalNTAININGHINThameIRRITAMImandit A HIMALAIMARRIAHIRAINRITAMINAINALI
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy